SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ३. हेतुबिन्दुटीकागतानामवतरणानां सूची। १३ नहि प्रविष्टमात्राणां [श्लोक० ५० १२६] १२८ | विज्ञानं वाऽन्यवस्तुनि [ श्लोक० अभाव० ११ ] न ह्यप्रत्यक्षे कार्ये ४० १६९,१७४ नान्तरीय कार्थदर्शनं ६९ विरोधिसंनिधेर्दोषः (३१) १०६ नास्तिता पयसो दनि [ श्लोक० अभाव० ३] ७८ विशेषहेतरस्तेषां १३१ निर्विकल्पकबोधेन [श्लोक० प्र० ११८] ३६ विषयेण हि बुद्धीनां [श्लोक० आकृति० ३७] ३१ निवर्तते हि मिथ्यात्वं [श्लोक० सू० २. ५२] २११ | व्यक्तावेकत्र सा व्यक्ता[प्रमाणवा० ३.१५४,१५५] परमार्थकतानत्वे (३) १०४ . पर्याया ये प्रतीयन्ते (३८) १०० व्यक्तिजन्मन्य जाता चेद् ३२ पर्यायास्तत्र कल्प्यन्ते (१०) १०५ व्यक्तिनाशे न चेन्नष्टा ३२ प्रतिज्ञायाः पुनर्वचनम् [न्याय० १.१.३९] ७० व्यक्तेर्जन्मादियोगेऽपि ३२ प्रत्यक्ष कल्पनापोटें [प्रमाणवा० २.१२३] ३९ व्यावृत्तिभेदः कश्चित् स्यात् (५) १०५ प्रत्यक्षपूर्वकत्वाच्चानु [शाबरभाष्य १.१.४] २१ शक्त्यपेक्षं च कार्य स्याद् (२९) १०६ प्रत्यक्षाग्रहण यत्तु [श्लोक ०प्र० १११] २१ श्रावणत्वस्य हि २१८ प्रत्यक्षादेरनुत्पत्तिः [श्लोक० अभाव. ११] १९० संयोगाभावेन [वैशे० ५.१.७] १७० प्रत्येक यन्निदान यत् (२८) १०६ संयोग्यादिषु येष्वस्ति [प्रमाणवा० ४.२०३] ९ प्रमाणपञ्चकं यत्र [श्लोक० अभाव०१] २०० सदकारणवन्नित्यं [वशे० ४.१.१] ७७, १४४ प्रमाणमविसंवादि [प्रमाणवा०१.३] ३३ सदसत्यक्षभेदेन [प्रमाणवा०३.२०९] ५९ प्रागभूत्वा भवन् भावो ८० सन्निवेशेन ये भावाः (३४) १०६ बाधाज्ञाने त्वनुत्पन्ने २१४, २१७ सन् बोधगोचरप्राप्तः ८० भागा एव च भासन्ते (३२) १०६ समानवर्णसंस्थाने १५७ भावान्तरविनिमुक्तो ७८ समुदायस्य साध्यत्वात् ११ भेद एवाथ तत्रापि (४४) १०७. सम्बन्धो यद्यपि द्विष्ठः १९ भेदाभेदोक्तदोषाश्च (२५) १०६ । सर्ववस्तुषु बुद्धिश्च [श्लोक० आकृति०५] ३० मधुरं न हि सर्व स्यात् (२७) १०६ सर्वत्यैव हि शास्त्रस्य [श्लोक० सू० १.१२] १ महत्त्वादनेकद्रव्य० [वैशे० ४.१.६] १६८ साधर्म्यवति प्रयोगे ७५ यत् क्वचिद् दृष्टं [विनिश्चये]. १६, ६१ साध्य निर्देशः [न्याय०१.१.३३] ७. यथा तुल्येऽपि भिन्नत्वे [श्लोक० आकृति०३६]३3 | सामग्री फलशक्तीनां [प्रमाणवा० ३.७] ५६ यदा तर्हि वैयाकरण २१८ सामान्य नानुमानेन [श्लोक० अनु० १४९] २३ यद्यत्र शब्दा २१८ सामान्य नान्यदिष्टं चेत् [श्लोक० आकृति ३५]३१ यस्मिन् सति भवत्येव [प्रमाणवा० १२६] १७० स्मार्तमेतदभेदेन [श्लोक० अनु० १६०] २३ येन यत्याभिसंबन्धो १३१ स्वभावस्यापि कार्यत्वात् (१५) १०५ ये भेदाभेदमात्रे तु (३०) १०६ . स्वभावस्यैव भेदेन (१४) १०५ लिङ्गलिङ्गयनुमानाना [श्लोक० अनु० १५३] २३ स्वभावेऽप्यविनाभावो [प्रमाणवा०३.३८] ५२ लिङ्गे लिङगी भवत्येव १८ स्वभावोऽपि स तस्येत्थं १४१ वस्त्वसङ्करसिद्धिश्च [श्लोक० अभाव० ३] १९४,१९५ स्वभावो यन्निमित्तात् (४२) १०७ विकल्पभेदानां २२० स्वलक्षणविषयं प्रत्यक्षं २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy