________________
xxxi
विषयानुक्रमः
(१) भट्टार्चटकृता हेतुबिन्दुटीका
१-२२९
..जिननमस्कारेण मङ्गलम् । धर्मकं तिवचसा सरसतमत्वख्यापनम् ।
सल.घवं प्रख्या'य ग्रन्थविवरण प्रतिज्ञा । : आदिवाक्यस्य प्रयोजनप्रकटनम्। .प्रकरणतदभिधेययोः प्रयोजनचिन्ता ।
सर्वपरोक्षप्रतीतेलिङ्गजत्वादेवानुमानत्वसूचनम् ।
स्सलक्षणस्यैव बस्तुत्वं न सामान्यस्येति स्थापनम् । १ हेतो सामान्यनिरूपणम्
१ हेतोनित्वेन व्याप्तिः कथं फलितेति चर्चा २ त्रिविधव ह्यार्याना हेत्वाभासत्वेन व्याप्तेश्चर्चा ३ अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम् ४ हेत्वाभायलक्षणानभिधानेपि तत्सूचनम् ५ दिङ्नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरवम् ६ दिङ्नागव्याख्याने ईश्वरसेनाक्षेपस्तदुद्धारश्च • पक्षधर्म इत्यत्र नियमत्यवस्था ८ व्याप्तव्याप्यव्यापकोभयधर्मत्वम् ९ व्याप्तेरन्वयव्य तिरेकरूपयोस्सूचनम् १० व्याप्ठेः प्रत्यक्षेणानुमानेन वा निश्चयः ११ उद्योतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर्गमकत्वोक्तिः १२. निर्विकलां कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम् १३ अनुमितेः सामान्यविषयत्वेऽनवस्थेति कुमारिलाक्षेरस्योत्तरम् १४ दर्शनविधिप्रतिषेधविझल्पेषु प्रामाण्याप्रामाण्यव्यवस्था १५ प्रतिषेधविकास्याप्रामाण्यस्थापनम् १६ विधिविकल्पस्याप्यप्रामाण्यव्यवस्थापनम् १७ अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम् १८ सामान्यस्य विस्तरेणावस्तुत्वसाधनम् १९ कुमारिलोक्तद्वयात्मकबुद्धनिरसनम् २० कुमारिलदत्तस्य दोषस्य सौगतबुद्वय गावकत्वदर्शनम् । २१ नीलविकल्पस्याप्रामाण्यसमर्थनम् २२ मीमांसकसमत प्रमाणलक्षणे दोषदर्शनम् । २३ अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम् २४ प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं स्वलक्षगस्यैव च वस्तुत्वम् २५ विकल्पस्य दर्शनात् पृथकप्रामाण्याभाव: २६ धारावाहिकज्ञानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये २७ विकल्पप्रामाण्यनिरासस्य फलितार्थ २८ अनुमानप्राधान्यज्ञापनम् २९ स्वभावहेतावन्वयनिश्चय: स्वप्रमाणायत्तः .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org