________________
पृष्ठम्
१-२१
विषयानुक्रमः। विषयः जैनतर्कभाषा प्रमाणपरिच्छेदः १. प्रमाणसामान्यस्य लक्षणनिरूपणम् ... २. प्रत्यक्ष लक्षयित्वा साम्यवहारिक-पारमार्थिकत्वाभ्यां तद्विभजनम् ३. साम्यवहारिकप्रत्यक्षस्य निरूपणम् , मतिश्रुतयोविवेकश्च ४. मतिज्ञानस्य भवग्रहादिभेदेन चातुर्विध्यप्रकटनम् ५. व्यसनावग्रहस्य चातुर्विध्यप्रदर्शने मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् ६. अर्थावग्रहस्य निरूपणम् ... ७. ईहावायधारणानां क्रमशो निरूपणम् ... ८. श्रतज्ञानं चतुर्दशधा विभज्य तनिरूपणम् ... ९. पारमार्थिक प्रत्यक्षं विधा विभज्य प्रथममवधेर्निरूपणम् १०. मनःपर्यवज्ञानस्य निरूपणम् ११. केवलज्ञानस्य निरूपणम् १२. परोक्षं लक्षयित्वा पञ्चधा विभज्य च स्मृतेनिरूपणम् १३. प्रत्यभिज्ञानस्य निरूपणम् ११. तकस्य निरूपणम् १५. अनुमान द्वेधा विभज्य स्वार्थानुमानस्य लक्षणम् ११. हेतुस्वरूपचर्चा १७. साध्यस्वरूपचर्चा १८. परार्थानुमानस्य प्रतिपादनम् १९. हेतुप्रकाराणामुपदर्शनम् २०. हेस्वाभासनिरूपणम् २१. आगमप्रमाणनिरूपणम् २२. सप्तमगोस्वरूपचर्चा २. नयपरिच्छेदः
.. नयानां स्वरूपनिरूपणम्
२. नयाभासानां निरूपणम् ३. निक्षेपपरिच्छेदः
.. नामादिनिक्षेपनिरूपणम् १. निक्षेपाणां नयेषु योजना १. जीवविषये निःक्षेपाः
प्रशस्तिः तात्पर्यसंग्रहा वृत्तिः परिशिष्टानि १. जैनतर्कभाषागतानां विशेषनाम्नां सूची ... २. जैनतर्कभाषागतानां पारिभाषिकशब्दानां सूची ३. जैनतर्कभाषागतानामवतरणानां सूची ४. तात्पर्यसंग्रहवृत्त्यन्तर्गतानां विशेषनाम्नां सूची ५. शुद्धिपत्रकम्
२१-२५
२८ ३१.६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org