SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ स्य काल प्रमाणमीमांसाया विषयानुक्रमणिका । विषयः पृ. पं० सू० विषयः . पृ० पं० क्षेत्रकृतभेदस्य निरूपणम् १५ २१ प्रतिपादनेनोक्तशङ्कानिरासः १९ २५ स्वामिकृतभेदस्य निरूपणम् अर्थालोकयोरभावेऽपि ज्ञानोत्पत्तिविषयकृतभेदस्य निरूपणम् १५ २७ समर्थनम् १६ २८ २०. सांव्यवहारिकप्रत्यक्षस्य लक्षणम् १६ २ सौगतसंमतस्य ज्ञानार्थयोर्जन्यजनकबौद्धसंमतस्वसंवेदनप्रत्यक्षप्रकारस्य भावस्य निरासः २० ६ स्वेष्टप्रत्यक्षे समावेशनम् १६ १२ सौगतसंमतस्य तदुत्पत्तितदाकार२१. इन्द्रियलक्षणानां तद्भेदानां च वादस्य निराकरणम् २० १७ निरूपणम् १६ १७ २६. अवग्रहस्य लक्षणेम् . २१ २ इन्द्रियाणां आत्मसृष्टत्वस्य आत्म सौगतसंमतात् मानसविकल्पादवलिङ्गत्वस्य च समर्थनम् ग्रहस्य भेदप्रतिपादनम् २१ १२ इन्द्रियाणां लिङ्गत्वे तजन्यात्मवर्ति- २७. ईहाया लक्षणम् . २१ १५ ज्ञानस्यानुमानिकत्वापत्त्यानवस्थाप्रद ईहोहयो/दप्रतिपादनम् । र्शनम् १६ २३ ईहायाः प्रामाण्यसमर्थनम् २१ २५ भावेन्द्रियाणां स्वसंविदितत्वसमर्थ- २८. अवायस्य लक्षणम् २१ २८ नेनानवस्थाभङ्गप्रकटनम् १६ २४ २९. धारणाया लक्षणम् २२ १ इन्द्रियाणां निरुक्त्यन्तरप्रदर्श धारणायाः संस्कराभिन्नत्वस्य कालद्रव्यमावेन्द्रिययोः स्वरूपम् १६ २७ परिमाणस्य च निरूपणम् २२ २ इन्द्रियस्वामिना निरूपणम् १७ ५ वैशेषिकसंमतस्य संस्कारस्वरूपस्य इन्द्रियसंख्याविषये सांख्यस्य विप्रति निरासः २२ ५ पत्तिः तन्निरासश्च १७ १८ वृद्धाचार्यैर्धारणात्वेनोक्ताया अविपरस्परमिन्द्रियाणां भेदाभेदसिद्धिः १७ २२ च्युतेरपि अवाये स्वेष्टधारणायाञ्च आत्मन इन्द्रियाणा भेदाभेदसिद्धिः १८ १ समावेशविधिः २२ ६ द्रव्येन्द्रियाणामपि परस्परं स्वारम्भक अवग्रहादीनां कथञ्चिदेकत्वप्रतिपापुद्गलेभ्यश्च भेदाभेदसमर्थनम् १८ ५ दनम् २२ १७ इन्द्रियविषयाणां स्पर्शादीनामपि नैयायिकसंमतस्य प्रत्यक्षलक्षणस्य भेदाभेदात्मकत्वनिरूपणम् १८ ७ निरासः ૨૨ ૨૨ २२. द्रव्येन्द्रियस्य लक्षणम् १८ ११ प्रसङ्गाच्चक्षुषोऽप्राप्यकारित्वसिद्धिः २३ ३ २३. लब्ध्युपयोगतया भावेन्द्रियस्य द्वै. धर्मकीय॑भिमतप्रत्यक्षस्य निरासः २३ ८ विध्यप्रकटनम् १८ १९ मीमांसकाभिमतस्य प्रत्यक्षलक्षणस्य लब्ध्युपयोगयोः स्वरूपनिर्देशः १८ २० निरासः २३ १६ स्वार्थसंविदि योग्यतात्वेन लब्धी वृद्धसांख्याचार्येष्टस्येश्वरकृष्णस्य च न्द्रियं तत्रैव पुनर्व्यापारात्मकत्वेन प्रत्यक्षलक्षणस्य खण्डनम् २४ १३ उपयोगेन्द्रियं निरूप्य द्वयोरन्तर- ३०. प्रमाणविषयस्य लक्षणम् २४ २६ प्रदर्शनम् १८ २५ लक्षणगतानां पदानां व्यावृत्ति- उपयोगेन्द्रियस्य इन्द्रियत्वाभावा प्रदर्शनम् २५ ५ शङ्का तत्समाधानं च १६ १ ३१. अर्थक्रियासमर्थत्वात् द्रव्यपर्या- . २४. मनसो लक्षणम् . १९ ८ यात्मकस्य वस्तुनो विषयत्वेनाव- . मनोदैविध्यप्रकटनम् धारणम् २५ १२ ... अर्थालोकावपि ज्ञाननिमित्तत्वेन ३२. वस्तुनोऽर्थक्रियासामार्थ्यरूपात्मवाच्याविति शङ्का १६ २० . कस्य व्यवस्थापनम् २५ १६ २५. मालकयोनिनिमित्तत्वाभाव नित्यैकरूपद्रव्यात्मकवस्तुनः क्रमयोग १६ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy