________________
भूमिका
नाथस्वलक्ष्मीमुपभुज्य परं ब्रह्म सततानन्दं सकलकर्म्म निर्मोक्षमुपेयिवसिस्तान् मानुषत्वादिसाधारणधर्मोपदेशेनापवदन् सुमेरुमपि लेष्ट्वादिना साधारणीकर्तुं पार्थिवत्वेनापवदेः ! । किञ्च, अनवरतवनिता सम्भोग दुर्ललितवृत्तीनां विविधहेतिसमूहधारिणामक्षमाला द्यायत्तमनः संयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् !, यदवदाम स्तुतौ
" मदेन मानेन मनोभवेन, क्रोधेन लोमेन ससम्मदेन ।
पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषा ॥” (पृ० १२-१३) " एवमेव विरोधिसम्प्रदायान्तरप्रधानतम पुरुषापकर्षप्रतिपादक प्रबन्धाः कुमारिलभट्टाकलङ्क :शान्तरक्षित प्रभृतिभिस्तत्तत्सम्प्रदायपरमाचार्यैरपि स्वस्वरचितेषु दार्शनिकप्रन्थेषु लिखिताः समुपलभ्यन्ते शतशः प्रबन्धाः; तथाहि---
बुद्धसर्वज्ञता निराकरण प्रस्तावे श्लोकवार्त्तिके स्वयमेवोक्तं श्रीमद्भिः कुमारिलभट्टैः" नचापि स्मृत्यविच्छेदात् सर्वज्ञः परिकल्प्यते ।
१६
विगानाच्छिन्नमूलत्वात् कैश्विदेव परिग्रहात् ॥”
विस्तरभयात् अन्येषामपि सम्प्रदायाचार्याण | मेतादृशभाषणानि आकरेषु सहस्रशः समुपलभ्यमानानि नात्रोदाहृतानि ।
तदस्यां “प्रमाणमीमांसायां" परमतनिराकरण निर्बन्धातिशयद्योतिका प्राक्तनी शैली स्फुटतरं प्रतीयमानापि शारदपौर्णमासी सुधाकरे समुद्भासितकलङ्करेखेव उदारमतिभिः शिष्टैः सोढव्या भवतु मा वा नैतावता अस्य प्रन्थस्य महाप्रयोजनत्वं केनापि प्रत्याख्यातुं शक्यते । अत्र च आईत सिद्धान्तानां सुनिपुणदार्शनिकप्रणाल्या यथा सूक्ष्मतया संक्षिप्ततया च विश्लेषणं विहितं तथा अन्यत्र दुरवापमिति हि निर्विप्रतिपत्तिकः प्रेक्षावतां निर्णयः । तदनुसारेणैव च काशी हिन्दूविश्वविद्यालयीय-प्राच्यविद्याविभागान्तर्गत जैन दर्शनशास्त्र प्रधानाध्यापकेन दार्शनिक प्रवरेण पण्डितप्रकाण्डेन श्रीमता सुखलाल जैनमहोदयेन हिन्दी भाषामयीमेकां मनोरमां विवृर्ति विरचय्य तया
"प्रमाणमीमांसा" मुद्रणेन प्रकाशं नीता । अस्यां विवृतौ श्रीमता जैनमहोदयेन प्रमाणमीमांसायामालोचितानां सिद्धान्तानां सम्यक्परिचयोपयोगिनो बहवो दार्शनिका ऐतिहासिकाश्च ज्ञातव्या विषयाः समवतारिताः, तान् विलोक्य सञ्जातो मे नितरां सन्तोषः । जैनाभ्युपगत सर्वज्ञतावादाद् बौद्धाभिमतसर्वज्ञतावादस्य वैलक्षण्यं तथा बौद्धजैनाभ्युपगत सर्वज्ञतावादतो नैयायिक वेदान्तिमीमांसकाभिमत सर्वज्ञतावादानां सारूप्यं वैरूप्यं च इत्येवमादेनिर्णयप्रसङ्गेन श्रीमता सुखलाल जैनमहोदयेन यो विचारपूर्वक निष्कर्षः प्रदर्शितस्तेनास्य विचारशैली, ऐतिहासिकता, कल्पना कुशलता च सर्वथा सहृदयानां प्रेक्षावतां मनांसि सन्तोषयिष्यति एवेति मे ढो विश्वासः ।
एतादृश हिन्दी भाषामयविवृत्या सह जैन सिद्धान्तग्रन्थमूर्द्धन्यां जैनाचार्यहेमचन्द्रविरचितां प्रमाणमीमांसां विशुद्धतया सर्वसौष्ठवोपेततया च मुद्रापयित्वा प्रकाशयता पण्डितवर्येण श्रीमता सुखलाल जैन महोदयेन जैनदर्शन तत्त्वबुभुत्सूनां सहृदयानां कृतो महानुपकार इति सर्वथायं धन्यवादमईतीति सविनयं निवेदयति
श्रीप्रमथनाथतर्क भूषणशर्म्मा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org