SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते पढमे पण्णवणापए [सु० १११ - परमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वा वि । वावण्ण-कुदंसणवज्जणा य सम्मत्तसद्दहणा ॥१३१ ॥ निस्संकिय १ निकंखिय २ निवितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ॥ १३२॥ ५ से तं सरागदंसणारिया । १११. से किंतं वीयरागदंसणारिया ? वीयरागदंसणारिया दुविहा पण्णत्ता। तं जहा-उवसंतकसायवीयरायदंसणारिया खीणकसायवीयरायदंसणारिया । ११२. से किं तं उवसंतकसायवीयरायदंसणारिया ? उवसंतकसायवीयरायदंसणारिया दुविहा पण्णत्ता । तं जहा-पढमसमयउवसंतकसायवीयरायदंस१० णारिया अपढमसमयउवसंतकसायवीयरायदंसणारिया, अहवा चरिमसमयउवसंतकसायवीयरायदंसणारिया य अचरिमसमयउवसंतकसायवीयरायदंसणारिया य । ११३. से किं तं खीणकसायवीयरायदंसणारिया ? खीणकसायवीयरायदंसणारिया दुविहा पण्णता। तं जहा-छउमत्थखीणकसायवीयरागदंसणारिया य केवलिखीणकसायवीयरागदसणारिया य । . ११४. से किं तं छउमत्थखीणकसायवीयरागदसणारिया ? छउमत्थखीणकसायवीयरागदसणारिया दुविहा पण्णत्ता। तं जहा-सयंबुद्धछउमत्थखीणकसायवीयरागदंसणारिया य बुद्धबोहियछउमत्थखीणकसायवीयरागदंसणारिया य। ११५. से किं तं सयंबुद्धछउमत्थखीणकसायवीयरागदंसणारिया ? २० सयंबुद्धछउमत्थखीणकसायवीयरागदसणारिया दुविहा पण्णत्ता। तं जहा-पढम समयसयंबुद्धछउमत्थखीणकसायवीयरागदंसणारिया य अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणारिया य, अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणारिया य अचरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणारिया य । से तं सयंबुद्धछउमत्थखीणकसायवीयरायदंसणारिया। ११६. से किं तं बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणारिया ? बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणारिया दुविहा पण्णत्ता। तं जहापढमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायदंसणारिया य अपढमसमयबुद्धबोहियछउमत्थखीणकसायवीयरागदंसणारिया य, अहवा चरिमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायदंसणारिया य अचरिमसमयबुद्धबोहियछउमत्थ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy