SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ३७ ५ १०३] मणुस्सपण्णवणा। तं जहा-खेत्तारिया १ जातिआरिया २ कुलारिया ३ कम्मारिया ४ सिप्पारिया ५ भासारिया ६ णाणारिया ७ दंसणारिया ८ चरित्तारिया ९। १०२. से किं तं खेत्तारिया ? खेत्तारिया अद्धछब्बीसतिविहा पण्णत्ता। तं जहा रायगिह मगह १, चंपा अंगा २, तह तोमलित्ति वंगा य ३। कंचणपुरं कलिंगा ४, वाणारसि चेव कासी य ५॥११२॥ साएय कोसला ६, गयपुरं च कुरु ७, सोरियं कुसट्टा य ८। कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥११३॥ बौरवती य सुरट्ठा ११, महिल विदेहा य १२, वच्छ कोसंबी १३। णंदिपुरं संडिल्ला १४, भद्दिलपुरमेव मलया य १५ ॥११४॥ वइराड वच्छ १६, वरणा अच्छा १७, तह मत्तियावइ दसण्णा १८। सुत्तीमई य चेदी १९, वीइभयं सिंधुसोवीरा २० ॥११५॥ महुरा य सूरसेणा २१ पावा भंगी य २२ मासपुरि वट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसं च लाढा य २५॥११६ ॥ सेयविया वि य णयरी केयइअद्धं च २५ ॥ आरियं भणितं। एत्थुप्पत्ति जिणाणं चक्कीणं राम-कण्हाणं ॥११७॥ से तं खेत्तारिया। १०३. से किं तं जातिआरिया ? जातिआरिया छव्विहा पण्णत्ता। तं जहा १० १५ १. मलयटीकायां प्रवचनसारोद्धारवृत्तौ च “तामलिप्ती” इति व्याख्यातम् ॥ २. पुरी प्र० ॥ ३. बारवती सोरट्ठा ११ मिहिल म० प्र० ॥ ४. अत्र मलयगिरिवृत्तिः- "वत्सेषु कौशाम्बी १३ शाण्डिल्येषु नन्दिपुरं १४ मलयेषु भद्दिलपुरं १५ वत्सेषु वैराटपुरं १६ वरणेषु अच्छापुरी १७ दशार्णेषु मृत्तिकावती १८ चेदिषु शौक्तिकावती १९ वीतभयं सिन्धुषु २० सौवीरेषु मथुरा २१ शूरसेनेषु पापा २२ भङ्गेषु मासपुरिवठ्ठा २३ कुणालेषु श्रावस्ती २४"। अत्रार्थे पुनरियं प्रवचन सारोद्धारसत्क १५८९ तः ९२ पर्यन्तगाथावृत्तिर्विचाराहा-"वत्सादेशः कौशाम्बी नगरी १३ नन्दिपुरं नगरं शाण्डिल्यो शाण्डिल्या वा देशः १४ भद्दिलपुरं नगरं मलयादेशः १५ वैराटो देशः वत्सा राजधानी, अन्ये तु 'वत्सादेशो वैराटं पुरं नगरम्' इत्याहुः १६ वरुणानगरं अच्छादेशः, अन्ये तु 'वरुणेषु अच्छापुरी' इत्याहुः १७ तथा मृत्तिकावती नगरी दशार्णो देशः १८ शुक्तिमती नगरी चेदयो देशः १९ वीतभयं नगरं सिन्धुसौवीरा जनपदः २० मथुरा नगरी सूरसेनाख्यो देशः २१ पापा नगरी भङ्गयो देशः २२ मासपुरी नगरी वर्तो देशः २३, अन्ये त्वाहुः 'चेदिषु सौक्तिकावती, वीतभयं सिन्धुषु, सौवीरेषु मथुरा, सूरसेनेषु पापा, भङ्गीषु मासपुरीवट्टा' इति, तदतिव्यवहृतम्, परं बहुश्रुतसम्प्रदायः प्रमाणम् , तथा श्रावस्ती नगरी कुणालादेशः २४” [पत्रं ४४६.२] ।। ५. संडिडभा जे० ध०॥ ६. सोत्तियमई य चेदी १९ वीयभयं म० पुर मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy