SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते पढमे पण्णवणापए [सु० ९८. ९८. से किं तं मिलक्खू ? मिलक्खू अणेगविहा पण्णत्ता। तं जहासग-जवण-चिलाय-सबर-बब्बर-काय-मुरुंडोड्डे-भडग-णिण्णग-पक्कणिय-कुलक्खगोंड-सिंहल-पारस-गोंधोडंब-दमिल-चिलँल-पुलिंद-हारोस-डोंब-वोक्काण-गंधाहारगबहलिय-अजल-रोम-पास-पउँसा-मलया ये चुंचुया य मूयलि-कोंकणग-मेय-पल्हव५ मालव-गग्गर-आभासिय-गक-चीणा ल्हसिय-खस-खासिय-णेडूर-मंढ-डोंबिलग लउस-उस-कैकया अरवौंगा हूण-रोसँग-भरुंग-रुय-विलायविसयवासी य एवमादी। से तं मिलक्खू । ९९. से किं तं ऑरिया ? आरिया दुविहा पण्णत्ता। तं जहाइपित्तारिया य अणिडिपत्तारिया य। १० १००. से किं तं इड्डिपत्तारिया ? इड्रिपत्तारिया छब्बिहा पण्णत्ता। तं जहा अरहता १ चक्कवट्टी २ बलदेवा ३ वासुदेवा ४ चारणा ५ विजाहरा ६ । से तं इड्डिपत्तारिया। १०१. से किं तं अणिडिपत्तारिया ? अणिड्डिपत्तारिया णवविहा पण्णत्ता । १-२. मिलक्खा म० प्र० ॥ ३. एतद्देशविशेषज्ञानार्थमिमाः प्रवचनसारोद्धारप्रकरणसत्का गाथा अत्रोध्रियन्ते-“सग-जवण-सबर-बब्बर-काय-मुरुडोड्ड-गोण-पक्कणया। अरबाग-होण-रोमय-पारसखसखासिया चेव ॥१५८३॥ दुंबिलय-लउस-बोकस-भिल्लंऽध-पुलिंद-कुंच-भमरस्या। कोवाय-चीणचंचुय-मालव-दमिला कुलग्घा य ॥१५८४ ॥ केकय-किराय-हयमुह-खरमुह-गय-तुरय-मिंढयमुहा य। हयकना गयकन्ना अन्ने वि अणारिया बहवे॥१५८५॥" "शकाः यवनाः शबराः बर्बराः कायाः मुरुण्डाः उड्डाः गौड्डाः पक्कणगाः अरबागाः हूणाः रोमकाः पारसाः खसाः खासिकाः द्रुम्बिलकाः लकुशाः बोकशाः भिल्लाः अन्ध्राः पुलिन्द्राः कुञ्चाः भ्रमररुचाः कोर्पकाः चीनाः चञ्चुकाः मालवाः द्रविडाः कुलार्घाः केकयाः किराताः हयमुखाः खरमुखाः गजमुखाः तुरङ्गमुखाः मिण्टकमुखाः हयकर्णाः गजकर्णाश्चेत्येते देशा अनार्याः।" इति वृत्तिः । पत्रं ४४५-२॥ ४. मुरंडो म० मु०॥ ५. डोट्ट जे० म० प्र० मु०॥ ६. °सीहल म०प्र० ।। ७. °पारस-गोधोत्व-दमिल° जे० म०। पारस-गोधोइच्च-दमिल° पु२, पारस-कोंच-अंब-डंब-दमिल° पुरसं० । पारस-कोंचअव्वद-दमिल प्र० । पारस-गोधा-कोंच-अंबडइ-दमिल° मु०॥ ८. विल्लस जे० । 'चिल्लस' ध० ॥ ९. 'टोंब म०। दोब मु०। °चोव ध० । 'येचस प्र० ॥ १०. हारवा ब' जे० म० प्र० मु०। हार-व्वाणव्वा-बा' पु२ ॥ ११. अज्झल° म० मु०॥ १२. मोस ध०॥ १३. °पओस ध० ॥ १४. य बंधुया य जे० म०प्र० पुर मु० ॥ १५. सूयलि° म. मु०॥ १६. मग्गरजे० म०प्र० मु०॥ १७. कण-चीण ध० । कणवीर मु०॥ १८. खग्ग-घासिय जे० म० पु२ ॥ १९. °चउस ध०॥ २०. केकेया ध० पु२ ॥ २१. अक्खागा पु२ पु३ विना ॥ २२. रोमग जे० ध० प्र० मु० ॥ २३. भरू-भरुय म. प्र० मु०॥ २४. मिलक्खा ध० विना ॥ २५, आयरिया जे०॥ २६. हरा पढिवासदेवा। से तं ध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy