SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १४. पण्णवणासुत्ते पढमे पण्णवणापर [ सु. २५ अब्भपडल२१ऽब्भवालुय २२ बादरकाए मणिविहाणा ॥ ९ ॥ गोमेज्जेए य २३ रुयए २४ अंके २५ फलिहे य २६ लोहियक्खे य २७। मरगय २८ मसारगल्ले २९ भुयमोयग ३० इंदनीले य ३१ ॥ १० ॥ चंदण ३२ गेरुय ३३ हंसे ३४ पुलए ३५ सोगंधिए य ३६ बोधव्वे । चंदप्पभ ३७ वेरुलिए ३८ जलकंते ३९ सूरकंते य ४० ॥ ११ ॥ जे यावऽण्णे तहप्पगारा । २५. [१] ते समासतो दुविहा पन्नत्ता । तं जहा - पज्जत्तगा य अपज्जत्तगा य । [२] तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता । [३] तत्थ णं जे ते पज्जत्तगा एतेसि णं वण्णादेसेणं गंधादेसेणं रसा१० देसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखेज्जाई जोणिप्पमुहसतसहस्साइं । पज्जत्तगणिस्साए अपज्जत्तगा वक्कमंति- जत्थ एगो तत्थ णियमा असंखिज्जा | से तं खरबादरपुढविकाइया । से तं बादरपुढविकाइया । से तं पुढविकाइया । [ सुत्ताई २६ - २८. आउकाय जीव पण्णवणा ] २६. से किं तं आउक्काइया ? आउक्काइया दुविहा पण्णत्ता । तं जहा१५ सुहुम आउक्काइया य बादरआउक्काइया य । २७. से किं तं सुहुमआउक्काइया ? सुहुमआउक्काइया दुविहा पन्नत्ता | तं जहा - पज्जत्तसुहुमआउक्काइया य अपज्जत्तसुहुमआउक्काइया य । से तं सुहुम आउक्काइया । २८. [१] से किं तं बादरआउक्काइया ? बादरआउक्काइया अणेगविहा पण्णत्ता । तं जहा - ओसी हिमए महिया करए हरतणूए सुद्धोदए सीतोदए २० १. गोमेज्जए य २३ रुयगे २४ अंके २५ फलिहे य २६ लोहियक्खे य २७ । चंदण २८ गेरुय २९ हंसग ३० भुयमोय ३१ मसारगल्ले य ३२ ॥ ७५ ॥ चंदप्पह ३३ वेरुलिए ३४ जलकंते ३५ चेव सूरकंते य ३६ । एए खरपुढवीए नामं छत्तीसयं होइ ॥ ७६ ॥ इतिरूपे आचाराङ्गसूत्रनिर्युक्तिगाथे आचार्यश्रीशीलाङ्केन व्याख्याते । आचाराङ्गचूर्णिकृता तु प्रज्ञापनोपाङ्गसमे एव व्याख्याते स्तः । उत्तराध्ययन सूत्रे षट्त्रिंशेऽध्ययनेऽपि प्रज्ञापनासूत्रसमे एव गाथे विद्येते । केवलं तत्र हंसे इति स्थाने हंसगन्भ इति पाठभेदो दृश्यते, गा० ७६-७७ ॥ २. उस्सा ध० । आचाराङ्गन्सूत्रनिर्युक्तिकृता “ सुद्धोदए य १ उस्सा २ हिमे य ३ महिया य ४ हरतणू चेव ५। बायर आउविहाणा पंचविहा वणिया एए ॥ १०८ ॥ इत्येवं बाद कायस्य पञ्चैव भेदा निर्दिष्टाः सन्ति । उत्तराध्ययनसूत्रेऽपि पञ्चैव मेदा वर्तन्ते, अ. ३६ गा. ८६ ॥ Jain Education International For Private & Personal Use Only " www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy