SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ११] अजीवपण्णवणा । वि, संठाणओ परिमंडलसंठाणपरिणता वि वट्टसंठाणपरिणता वि तंससंठाणपरिणता वि चउरंससंठाणपरिणता वि आययसंठाणपरिणता वि . २३ । [२] जे गंधओ दुब्भिगंधपरिणया ते वण्णओ कौलवण्णपरिणया वि नीलवण्णपरिणया वि लोहियवण्णपरिणया वि हालिद्दवण्णपरिणया वि सुक्किलवण्णपरिणया वि, रसतो तित्तरसपरिणया वि कडुयरसपरिणता वि कसायरसपरिणता वि ५ अंबिलरसपरिणता वि महुररसपरिणता वि, फासओ कक्खडफासपरिणता वि मउयफासपरिणता वि गरुयफासपरिणता वि लहुय फासपरिणता वि सीयफासपरिणता वि उसिणफासपरिणता वि निद्धफासपरिणता वि लुक्खफासपरिणता वि, संठाणओ परिमंडलसंठाणपरिणया वि वट्टसंठाणपरिणया वि तंससंठाणपरिणता वि चउरंससंठाणपरिणता वि आयतसंठाणपरिणया वि । २३ । ४६।२ । ११. [१] जे रसओ तित्तरसपरिणया ते वण्णओ कालवण्णपरिणता वि णीलवण्णपरिणता वि लोहियवण्णपरिणता वि हालिवण्णपरिणता वि सुक्किलवण्णपरिणता वि, गंधओ सुब्भिगंधपरिणता वि दुब्भिगंध परिणता वि, फासओ कक्खडफासपरिणता वि मउयफासपरिणता वि गरुयफासपरिणता वि. लहुयफासपरिणता वि सीतफासपरिणता वि उसिणफासपरिणता वि निद्धफासपरिणया वि १५ लुक्खफासपरिणता वि, संठाणओ परिमंडलसंठाणपरिणता वि वट्टसंठाणपरिणया वितंसठाणपरिणया वि चउरंससंठाणपरिणया वि आययसंठाणपरिणता वि २० । [२] जे रसओ कडुयरसपरिणता ते वण्णओ कालवण्णपरिणता वि नीलवण परिणता वि लोहियवण्णपरिणता वि हालिद्दवण्णपरिणता वि. सुक्किलवण्णपरिणता वि, गंधओ सुब्भिगंधपरिणता वि दुब्भिगंधपरिणता वि, फासतो २० कक्खडफासपरिणता वि मउयफासपरिणता वि गरुयफासपरिणता वि लहुयफासपरिणता वि सीतफासपरिणता वि उसिणफासपरिणता वि णिद्धफासपरिणता वि लक्खफासपरिणता वि, संठाणओ परिमंडलसंठाणपरिणता वि वट्टसंठाणपरिणता वि तं संठाणपरिणता वि चउरंससंठाणपरिणता वि आयतसंठाणपरिणता वि २० । [३] जे रसओ कसायरसपरिणता ते वण्णओ कालवण्णपरिणता वि२५ १. दुरभिगंध म० पुरविना ॥ २. कालवन्नपरिणया वि जाव आययसंठाणपरिणया वि जे० । कालवन्नपरिणया व जाव सुक्किलवन्नपरिणया वि, रसओ तित्तरसपरिणया वि जाव महररसपरिणया वि, फासओ कक्खडफासपरिणया वि जाव लुक्खफासपरिणया वि, संठाणओ परिमंडलसंठाणपरिणया वि जाव भयतसंठाणपरिणया वि प्र० म० ॥ ३. सुरभिगंध ध० ॥ ४. दुरभिगंध ६० ॥ Jain Education International १० For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy