SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४१२ पण्णवणासुत्ते तीसइमं पासणयापर्यं । १९५९. एवं तेइंदियाण वि । १९६०. चउरिंदियाणं पुच्छा । गोयमा ! चउरिंदिया सागारपस्सी वि अणागारपस्सी वि । से केणट्टेणं० ? गोयमा ! जे णं चउरिंदिया सुयणाणी सुतअण्णाणी ते णं चउरिंदिया सागारपस्सी, जे णं चउरिंदिया चक्खुदंसणी ते ५ णं चउरिंदिया अणागारपस्सी, सेतेणद्वेणं गोयमा ! एवं वुच्चति ० । १९६१. मणूसा जहा जीवा (सु. १९५४) । १९६२. अवसेसा जहा रइया (सु. १९५५) जाव वेमाणिया । [ सुत्ताई १९६३-६४. केवलिउव ओगपरूवणं ] १९६३. केवली णं भंते! इमं रयणप्पभं पुढविं आगारेहिं हेतू हिं १० उवमाहिं दितेहिं वण्णेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जं समयं जाणति तं समयं पासति जं समयं पासति तं समयं जाणति ? गोयमा ! णो इणट्ठे समट्ठे । से केणणं भंते ! एवं वुञ्चति केवली णं इमं रयणप्पभं पुढविं आगारेहिं जाव जं समयं जाणति णो तं समयं पासति जं समयं पासति णो त समयं जाणति ? गोयमा ! सागारे से णाणे भवति अणागारे से दंसणे भवति, सेतेणद्वेणं जाव णो तं समयं जाणति । एवं जाव असत्तमं । एवं सोहम्मं कप्पं जाव अच्चुयं गेवेज्ज - गविमीणा अणुत्तरविमाणा ईसीपव्भारं पुढविं परमाणुपोग्गलं दुपएसियं खंधं जाव अणंतपदेसियं खंधं । १५ [ सु. १९५९ - १९६४. केवली णं भंते ! इमं रयणप्पभं पुढविं अणागारेहिं अहेतू हिं अणुवमाहिं अदिट्टंतेहिं अवण्णेहिं असंठाणेहिं अपमाणेहिं अपडोयारेहिं पासति, ण २० जाणति ? हंता गोयमा ! केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासति, ण जाणइ । से केणट्टेणं भंते ! एवं वुञ्चति केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासति, ण जाणइ ? गोयमा ! अणागारे से दंसणे भवति सागारे से णाणे भवति, सेतेणट्ठेणं गोयमा ! एवं वुच्चति केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासति, ण जाणति । एवं जाव ईसीपब्भारं पुढविं २५ परमाणुपोग्गलं अणंतपदेसियं खंधं पासइ, ण जाणइ । ॥ पण्णवणाए भगवतीए तीसइमं पासणयापयं समत्तं ॥ १ - २. विमाणे पु२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy