SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्गः प्रज्ञापनासूत्रस्य विषयानुक्रमः विषयः १३६२ – ६३. त्रयोदशमुपयोगद्वारम् - साकार नाकारोपयोगोपयुक्तयोः स्थितिप्ररूपणम् १३६४ - ७३. चतुर्दशमाहारद्वारम् - छमस्थ - केवल्याहारकानाहारकयोर्विस्तरेण स्थितिप्ररूपणम् १३७४ - ७५. पञ्चदशं भाषकद्वारम् - भाषकाभाषकयोः स्थितिप्ररूपणम् १३७६ - ८२. षोडशं परित्तद्वारम् - काय- संसारपरित्ता परित्तयोर्नोपरित्तनोभपरितस्य च स्थितिप्ररूपणम् १३८३ - ८५. सप्तदशं पर्याप्तद्वारम् - पर्याप्त अपर्याप्त नोपर्याप्तनो पर्यातानां स्थितिप्ररूपणम् १३८६ - ८८. अष्टादशं सूक्ष्मद्वारम् - सूक्ष्म- बादर-नोसूक्ष्मनो बादराणां स्थितिप्ररूपणम् १३८९ - ९१. एकोनविंशं संज्ञिद्वारम् - संज्ञि असंज्ञि-नोसंज्ञिनोभसंज्ञिनां स्थितिप्ररूपणम् १३९२ - ९४. विंशतितमं भवसिद्धिकद्वारम् - भवसिद्धिक- अभवसिद्धिकनोभवसिद्धिकनोअभवसिद्धिकानां स्थितिप्ररूपणम् Jain Education International १३९५ - ९६. एकविंशमस्तिकायद्वारम् - धर्मास्तिकायादीनां स्थितिप्ररूपणम् १३९७ – ९८. द्वाविंशं चरमद्वारम् - चरमाचरमयोः स्थितिप्ररूपणम् १३९९ - १४०५. एकोनविंशं सम्यक्त्वपदम् १४०६ - ७३. १३९९ - १४०५. चतुर्विंशतिदण्डकेषु सिद्धेषु च सम्यग् - मिथ्या सम्यग्मिथ्यादृष्टित्वविचारः विंशतितममन्तक्रियापदम् षण्णां १४०६. विंशतितमपदस्यान्तक्रियादीनि दश द्वाराणि १४०७ - ९. प्रथममन्तक्रियाद्वारम् - चतुर्विंशतिदण्डकेष्वन्तक्रियाकरण प्ररूपणम् १४१० - १३. द्वितीयमनन्तरद्वारम् - अनन्तरागत- परम्परागतानां चतुर्विशतिदण्डकानामन्तक्रियाकरणप्ररूपणम् १४१४ - १६. तृतीयमेकसमयद्वारम् - अनन्तरागतानां चतुर्विंशतिदण्डकानामेकसमयेनान्तक्रियां कुर्वाणानां सङ्ख्याप्ररूपणम् १४१७-४३. चतुर्थमुद्वर्तद्वारम् - अनन्तरोद्वृत्तचतुर्विंशतिदण्डकानामुप पातविचारः १४४४-५८. पञ्चमं तीर्थकरद्वारम् - चतुर्विंशतिदण्ड केभ्य उद्वृत्तानामनन्तरं तीर्थकरत्वप्राप्तिविचारः १४५९ – ६३. षष्ठं चक्रिद्वारम् - चतुर्विंशतिदण्डकेभ्य उद्वृत्तानामनन्तरं 'चक्रवर्तित्वप्राप्तिविचारः For Private & Personal Use Only पृष्ठाङ्कः ३१४ ३१४-१५ ३१५ ३१५ ३१६ ३१६ ३१६ ३१६-१७ ३१७ ३१७ ३१८ ३१८ ३१९ - २८ ३१९ ३१९ ३१९ - २० ३२० ३२१ - २५ ३२५-२६ ३२६ - २७ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy