SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रस्य विषयानुक्रमः सूत्राङ्कः विषयः पृष्ठाङ्कः १२४४. द्वादशमवगाहनाद्वारम् - कृष्णादिलेश्यानां प्रत्येकमसङ्खयेयप्रदेशावगाढत्वप्रतिपादनम् २९८ १२४५. त्रयोदशं वर्गणाद्वारम् - कृष्णादिलेश्यानां प्रत्येकमनन्तवर्ग णाप्रतिपादनम् १२४६. चतुर्दशं स्थानद्वारम् - कृष्णादिलेश्यानां प्रत्येकमसङ्ख्येय स्थानप्रतिपादनम् १२४७ - ४९. पञ्चदशमल्पबहुत्वद्वारम् - षड्लेश्यास्थानानामल्पबहुत्वम् २९९-३०० १२५०-५५, पञ्चमोद्देशकः ३००-१ १२५०. लेश्याभेदप्ररूपणम् __ १२५१-५५. लेश्यानां रूप-वर्ण-गन्ध-रस-स्पशैंः पारस्परिकपरिणमनविचारः ३०० -१ १२५६-५८. षष्ठोद्देशकः ३०१-३ १२५६. लेश्याभेदप्ररूपणम् १२५७. मनुष्येषु लेश्याप्ररूपणम् ३०१ -२ १२५८. लेश्यां प्रतीत्य गर्भोत्पत्तिप्ररूपणम् ३०२-३ १२५९-१३९८. अष्टादशं कायस्थितिपदम् ३०४-१७ १२५९. अष्टादशपदस्य जीव-गत्यादीनि द्वाविंशतिौराणि ३०४ १२६०. प्रथमं जीवद्वारम् - जीवस्थितिप्ररूपणम् ३०४ १२६१ - ७०. द्वितीयं गतिद्वारम् - नैरयिकादिगतीराश्रित्य स्थितिप्ररूपणम् ३०४-५ १२७१-८४. तृतीयमिन्द्रियद्वारम् -एकेन्द्रियादिषु कायस्थितिप्ररूपणम् ३०५-६ १२८५ - १३२०. चतुर्थ कायद्वारम् -घधिकायिकेषु कायस्थितिप्ररूपणम् ३०६-९ १३२१ - २५, पञ्चमं योगद्वारम् -मनो-वाक्-काययोग्यादिषु कायस्थितिप्ररूपणम् ३०९-१० १३२६-३०. षष्ठं वेदद्वारम् -स्त्री-पुं-नपुंसकवेदकादिषु स्थितिप्ररूपणम् ३१० १३३१-३४. सप्तमं कषायद्वारम्-क्रोधकषायिकादिषु स्थितिप्ररूपणम् ३१०-११ १३३५-४२. अष्टमं लेश्याद्वारम्- कृष्णादिलेश्यावतां स्थितिप्ररूपणम् ३११ १३४३-४५. नवमं सम्यक्त्वद्वारम् -सम्यग-मिथ्या-सम्यग्मिथ्यादृष्टीनां स्थितिप्ररूपणम् ३१२ १३४६ - ५३. दशमं ज्ञानद्वारम्-पञ्चविधज्ञानिनां त्रिविधाज्ञानिनां च स्थितिप्ररूपणम् ३१२-१३ १३५४ - ५७. एकादशं दर्शनद्वारम् - चक्षुर्दर्शनादिचतुर्विधदर्शनिनां स्थितिप्ररूपणम् ३१३ १३५८-६१. द्वादशं संयतद्वारम् -संयत-असंयत-संयतासंयत-नोसंयत नोअसंयतनोसंयतासंयतानां स्थितिप्ररूपणम् ३१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy