SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३७८ पण्णवणासुत्ते तेवीसइमे कम्मपगडिपए बीउद्देसे [सु. १७०८ - १७०८. [१] एगिंदिया णं भंते ! जीवा सम्मत्तवेयणिज्जस्स कम्मस्स किं बंधति ? गोयमा ! णत्थि किंचि बंधंति । [२] एगिदिया णं भंते ! जीवा मिच्छत्तवेयणिज्जस्स कम्मस्स किं बंधति ? गोयमा ! जहण्णेणं सागरोवमं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति। [३] एगिदिया णं भंते ! जीवा सम्मामिच्छत्तवेयणिजस्स किं बंधति ? गोयमा ! णत्थि किंचि बंधति । [४] एगिंदिया णं भंते ! कसायबारसगस्स किं बंधति ? गोयमा ! जहण्णेणं सागरोवमस्स चत्तारि सत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते १० चेव पडिपुण्णे बंधंति । [५] एवं कोहसंजलणाए वि जाव लोभसंजलणाए वि । [६] इत्थिवेयस्स जहा सायावेयणिज्जस्स (सु. १७०७ [१])। [७] एगिदिया पुरिसवेदस्स कम्मस्स जहण्णेणं सागरोवमस्स एक्कं सत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति । १६ [८] एगिदिया णपुंसगवेदस्स कम्मस्स जहण्णेणं सागरोवमस्स दो सत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधति । [९] हास-रतीए जहा पुरिसवेयस्स (सु. १७०८ [७])। [१०] अरति-भय-सोग-दुगुंछाए जहा णपुंसगवेयस्स (सु.१७०८[८])। १७०९. णेरइयाउअ देवाउअ णिरयगतिणाम देवगतिणाम वेउब्वियसरीरणाम आहारगसरीरणाम णेरइयाणुपुविणाम देवाणुपुविणाम तित्थगरणाम एयाणि पयाणि ण बंधंति। १७१०. तिरिक्खजोणियाउअस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडी सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधंति । एवं २५ मणुस्साउअस्स वि। १७११. [१] तिरियगतिणामाए जहा णपुंसगवेदस्स (सु. १७०८ [८])। मणुयगतिणामाए जहा सातावेदणिज्जस्स (सु. १७०७[१])। [२] एगिंदियजाइणामाए पंचेंदियजातिणामाए य जहा णपुंसगवेदस्स । बेइंदिय-तेइंदियजातिणामाए जहण्णेणं सागरोवमस्स णव पणतीसतिभागे पलिओवमस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy