________________
१७०७]
एदिए कम्मपयडीणं ठिइबंधपरूवणं ।
[ ५९ ] सुभगणामाए एगो । दूभगणामाए दो । [५२] सूसरणामाए एगो । दूसरणामाए दो । [ ५३ ] आएज्जणामाए एगो । अणाएज्जणामाए दो । [ ५४ ] जसोकित्तिणामाए जहणणेणं अट्ठ मुहुत्ता, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससताइं अबाहा० ।
[ ५५ ] अजसोकित्तिणामाए पुच्छा । गोयमा ! जहा अपसत्थविहायगतिणामस्स (सु. १७०२ [४३])।
[ ५६ ] एवं णिम्माणणामाए वि ।
[५७] तित्थगरणामाए णं ० पुच्छा। गोयमा ! जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेण वि अंतोसागरोवमकोडाकोडीओ |
१०
[ ५८ ] एवं जत्थ गो सत्तभागो तत्थ उक्कोसेणं दस सागरोवमकोडा - कोडीओ दस य वाससयाइं अबाहा० । जत्थ दो सत्तभागा तत्थ उक्कोसेणं वीसं सागरोवमकोडाकोडीओ वीस य वाससयाई अबाहा० ।
१७०३. [१] उच्चागोयस्स पुच्छा । गोयमा ! जहणेणं अट्ठ मुहुत्ता, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससयाई अबाहा० ।
३७७
१५
[२] णीयागोयस्स पुच्छा । गोयमा ! जहा अपसत्थविहायगतिणामस्स । १७०४. अंतराइयस्स णं ० पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साइं अबाहा, अबाहूणिया कम्मठिती कम्मणिसेगो ।
[ सुताई १७०५ - १४. एगिदिए कम्मपयडीणं ठिइबंधपरूवणं ] २० १७०५. एगिंदिया णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमस्स तिणि सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति ।
"
१७०६. एवं णिद्दापंचकस्स वि दंसणचउक्कस्स वि ।
१७०७ [१] एगिंदिया णं भंते! जीवा सातावेयणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमस्स दिवडूं सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति ।
[२] असायावेयणिज्जस्स जहा णाणावरणिज्जस्स (सु. १७०५) ।
Jain Education International
For Private & Personal Use Only
२५
www.jainelibrary.org