SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ १७०२] कम्मपयडीणं ठिइपरूवणं। [२३] एवं जहा संघयणणामाए छ भणिया एवं संठाणा वि छ भाणियव्वा। [२४] सुकिलवण्णनामाए पुच्छा। गोयमा ! जहणणेणं सागरोवमस्स एगं सत्तभागं पलिओवमस्स असंखिजइभागेणं ऊणगं, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससयाई अबाहा० । [२५] हालिद्दवण्णणामाए पुच्छा। गोयमा ! जहण्णेणं सागरोवमस्स पंच अट्ठावीसतिभागा पलिओवमस्स असंखेज्जइभागेणं ऊणगा, उक्कोसेणं अद्धतेरस सागरोवमकोडाकोडीओ; अद्धतेरस य वाससयाइं अबाहा० । [२६] लोहियवण्णणामाए णं ० पुच्छा। गोयमा ! जहण्णेणं सागरोवमस्स छ अट्ठावीसतिभागा पलिओवमस्स असंखेजइभागेणं ऊणगा, उक्कोसेणं पण्णरस १० सागरोवमकोडाकोडीओ; पण्णरस य वाससयाइं अबाहा० । [२७] णीलवण्णणामाए पुच्छा। गोयमा ! जहणणेणं सागरोवमस्स सत्त अट्ठावीसतिभागा पलिओवमस्स असंखेजइभागेणं ऊणया, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ; अद्धट्ठारस य वाससयाइं अबाहा० ।। [२८] कालवण्णणामाए जहा सेवेट्टसंघयणस्स (सु. १७०२ [२२])। १५ [२९] सुन्भिगंधणामाए पुच्छा। गोयमा ! जहा सुक्किलवणणणामस्स (सु. १७०२ [२४])। [३०] दुन्भिगंधणामाए जहा सेवेद्यसंघयणस्स । [३१] रसाणं महुरादीणं जहा वण्णाणं भणियं (सु. १७०२[२४-२८]) तहेव परिवाडीए भाणियव्वं । [३२] फासा जे अपसत्था तेसिं जहा सेवेट्टस्स, जे पसत्था तेसिं जहा. सुक्किलवण्णणामस्स (सु.१७०२ [२४])। [३३] अगुरुलहुणामाए जहा सेवेट्टस्स । [३४] एवं उवघायणामाए वि। [३५] पराघायणामाए वि एवं चेव । २५ [३६] णिरयाणुपुग्विणामाए पुच्छा। गोयमा! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणगा, उक्कोसेणं वीसं सागरोवमकोडाकोडीओ; वीस य वाससयाई अबाहा० । १-४. छेवट्ठ पु१ पु२ पु३ मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy