SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ४० सूत्राङ्कः १००३. १००४. १००५. १००६-६७. द्वितीयो देशकः १००९. १००६. द्वितीयोदेशकस्येन्द्रियोपचयादीनि द्वादश द्वाराणि १००७- ८. प्रथममिन्द्रियोपचय द्वारम् - चतुर्विंशतिदण्डकेषु श्रोत्रादीन्द्रियोपचयनिरूपणम् १०१०. १०११. १०१२. १०१३. १०१४. प्रज्ञापनासूत्रस्य विषयानुक्रमः १०१५. विषयः द्वाविंशं द्वीपोदधिद्वारम् - द्वीपोदधीन् प्रतीत्य पश्चास्तिकायस्पर्शविषयको विचारः त्रयोविंशं लोकद्वारम् - लोकमाश्रित्य पञ्चास्तिकाय स्पर्शविषयको विचारः चतुर्विंशमलोकद्वारम् - भलोकमाश्रित्य पञ्चास्तिकायस्पर्शविषयको विचारः १०१६. Jain Education International द्वितीयमिन्द्रियनिर्वर्तनाद्वारम् - चतुर्विंशतिदण्डकेषु श्रोत्रादीन्द्रियनिर्वर्तनानिरूपणम् तृतीयमिन्द्रियनिर्वर्तनासमय द्वारम् - चतुर्विंशतिदण्डकेषु पञ्चानामिन्द्रियाणां निर्वर्तनासमयनिरूपणम् चतुर्थमिन्द्रियलब्धिद्वारम् - चतुर्विंशतिदण्डकेषु श्रोत्रादी न्द्रियलब्धिनिरूपणम् पृष्ठाङ्कः For Private & Personal Use Only २४७-४८ २४८ पञ्चममिन्द्रियोपयोगाहाद्वारम् - चतुर्विंशतिदण्डकेषु श्रोत्रादीन्द्रियोपयोगाद्वानिरूपणम् षष्टमिन्द्रियोपयोगाद्वल्पबहुत्व द्वारम् - पञ्चानामिन्द्रियाणामुपयोगाद्वाया अल्पबहुत्वम् सप्तममिन्द्रियावगाहनाद्वारम् - चतुर्विंशतिदण्डकेषु श्रोत्रादीन्द्रियावगाहनानिरूपणम् अष्टममिन्द्रियापायद्वारम् - चतुर्विंशतिदण्डकेषु श्रोत्रादीन्द्रियापायनिरूपणम् नवममिन्द्रियेहाद्वारम् - चतुर्विंशतिदण्डकेषु श्रोत्रादीन्द्रिये - हानिरूपणम् १०२४. १०१७ - २३. दशममवग्रहद्वारम् - अवग्रहस्यार्थावग्रह- व्यञ्जनावग्रहेति भेदद्वयम् व्यञ्जनावग्रहस्य चत्वारो भेदाः, अर्थावग्रहस्य षड् भेदाः, चतुर्विंशतिदण्डकेष्ववग्रहनिरूपणं च प्रकारान्तरेणेन्द्रियाणां द्रव्येन्द्रिय-भावेन्द्रियेति भेदद्वयम् १०२५ - ५५. एकादशं द्रव्येन्द्रियद्वारम् - १०२५. द्रव्येन्द्रियस्याष्टौ भेदाः, १०२६ - २९. चतुर्विंशतिदण्डकेषु द्रव्येन्द्रियसङ्ख्यानि - रूपणम्, १०३०-३७. चतुर्विंशतिदण्डकेष्वेकत्व- पृथक्त्वाभ्यामतीत बद्धपुरस्कृतद्रव्येन्द्रियसङ्ख्यानिरूपणम्, १०३८५५. चतुर्विंशतिदण्डकेषु चतुर्विंशतिदण्डकान् प्रतीत्यैकत्वपृथक्त्वाभ्यामतीत बद्ध - पुरस्कृत द्रव्येन्द्रियसङ्ख्यानिरूपणं च २५२-५९ २४८ २४९ - ६० २४९ २४९ २४९ २४९ २५० २५० २५०-५१ २५१ २५१ २५१ २५१-५२ २५२ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy