SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रस्य विषयानुक्रमः सूत्राङ्कः विषयः पृष्ठाङ्कः कषायोत्पत्तिप्ररूपणा-क्षेत्रादि प्रतीत्य चतुर्विंशतिदण्डकेषु क्रोधाद्युत्पत्तिनिरूपणम् .२३४ ९६२-६३. कषायप्रभेदप्ररूपणा-चतुर्विंशतिदण्डकेष्वनन्तानुबन्ध्यादिभे दैराभोगनिर्वतितादिभेदैश्च क्रोधादीनां निरूपणम् २३४-३५ ९६४-७१. चतुर्विंशतिदण्डकेषु कषायैः कर्मचयोपचयादिप्ररूपणा २३५-३६ ९७२-१०६७. पञ्चदशमिन्द्रियपदम् २३७-६० २४३ ९७२-१००५, प्रथमोद्देशकः २३७-४८ ९७२. प्रथमोद्देशकस्य संस्थानादीनि चतुर्विशतिराणि २३७ इन्द्रियाणां श्रोत्रेन्द्रियादयः पञ्च भेदाः २३८ ९७४. प्रथमं संस्थानद्वारम्-इन्द्रियाणां संस्थानानि २३८ द्वितीयं बाहल्यद्वारम्-इन्द्रियाणां बाहल्यनिरूपणम् २३९ तृतीयं पृथुत्वद्वारम्-इन्द्रियाणां पृथुत्वनिरूपणम् २३९ चतुर्थ कतिप्रदेशद्वारम्-इन्द्रियाणां प्रदेशप्रमाणनिरूपणम् २३९ ९७८. पञ्चममवगाढद्वारम्-इन्द्रियाणामवगाहनानिरूपणम् २३९ ९७९-८२. षष्ठमल्पबहुत्वद्वारम् -पञ्चानामिन्द्रियाणामवगाहनार्थतादिनाऽल्पबहुत्वम् २३९ - ४१ ९८३ - ८९. चतुर्विंशतिदण्डकेषु संस्थानादिद्वारष्ट्रनिरूपणम् २४१-४३ ९९.. सप्तमं स्पृष्टद्वारम् - स्पृष्टानां शब्द-रूपादीनां संवेदनानि रूपणम् अष्टमं प्रविष्टद्वारम् -प्रविष्टानां शब्दादीनां सविषयत्वम् २४४ ९९२. नवमं विषयद्वारम्-पञ्चानामिन्द्रियाणां विषयभूतक्षेत्रनिरूपणम् २४४ ९९३ -९४. दशममनगारद्वारम् -मारणान्तिकसमुद्धातगतस्य भाविता स्मनोऽनगारस्य चरमनिर्जरापुद्गलानां सूक्ष्मत्वनिरूपणम् २४४ - ४५ ९९५-९८. एकादशमाहारद्वारम् - चतुर्विंशतिदण्डकेषु निर्जरापुद्गलाहरणस्य ज्ञाताज्ञातत्व-दृष्टादृष्टत्वविचारः २४५-४६ ९९९. द्वादशतोऽष्टादशपर्यन्तमादर्शादिद्वारसप्तकम्-आदर्शासि-म ण्यादिषु स्वप्रतिबिम्बं पश्यन् आदर्शमात्मानं प्रतिबिम्बं च प्रतीत्य किं पश्यति ? इत्येतद्विषयो विचारः २४६-२४७ एकोनविंशं कम्बलद्वारम्-आवेष्टित-परिवेष्टितकम्बलशाट कावकाशान्तरविचारः १०.१. विंशतितमं स्थूणाद्वारम्-ऊर्ध्व-तिर्यगायतस्थितस्थूणावकाशान्तरविचारः २४७ १००२. एकविंशं थिग्गलद्वारम्-आकाशखण्डमाश्रित्य पञ्चास्तिकायस्पर्शविषयको विचारः २४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy