SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३१४ पण्णवणासुत्ते अट्ठारसमे कायटिइपए [सु. १३६२ - - [सुत्ताई १३६२-६३. तेरसमं उवओगदारं] १३६२. सागारोवउत्ते णं भंते ! • पुच्छा। गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । १३६३. अणागारोवउत्ते वि एवं चेव । दारं १३ ॥ [सुत्ताई १३६४-७३. चोद्दसमं आहारदारं] १३६४. आहारए णं भंते !• पुच्छा। गोयमा ! आहारए दुविहे पण्णत्ते । तं जहा–छउमत्थआहारए य केवलिआहारए य । १३६५. छउमत्थाहारए णं भंते ! छउमत्थाहारए ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं खुड्डागभवग्गहणं दुसमऊणं, उक्कोसेणं असंखेनं कालं, १० असंखेजाओ उस्सप्पिणि-ओसप्पिणीओ कालतो, खेत्ततो अंगुलस्स असंखेज्जइभागं । १३६६. केवलिआहारए णं भंते ! केवलिआहारए त्ति कालतो केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुतं, उक्कोसेणं देसूणं पुवकोडिं । १६६७. अणाहारए णं भंते! अणाहारएं ति० पुच्छा। गोयमा! अणाहारए दुविहे पण्णत्ते। तं जहा–छउमत्थअणाहारए य १ केवलिअणाहारए य २। १३६८. छउमत्थअणाहारए णं भंते !० पुच्छा । गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं दो समया।। १३६९. केवलिअणाहारए णं भंते ! केवलिअणाहारए त्ति कालओ केवचिरं होइ ? गोयमा! केवलिअणाहारए दुविहे पण्णत्ते। तं जहा-सिद्धकेवलिअणाहारए य १ भवत्थकेवलिअणाहारए य २। १३७०. सिद्धकेवलिअणाहारए णं० पुच्छा। गोयमा ! सादीए अपजवसिए। १३७१. भवत्थकेवलिअणाहारए णं भंते !० पुच्छा। गोयमा! भवत्थकेवलिअणाहारए दुविहे पण्णत्ते। तं जहा-सजोगिभवत्थकेवलिअणाहारए य १ अजोगिभवत्थकेवलिअणाहारए य २।। १३७२. सजोगिभवत्थकेवलिअणाहारए णं भंते !• पुच्छा। गोयमा ! अजहण्णमणुक्कोसेणं तिण्णि समया। १. गारोवओगोवउत्ते मु० ॥ २. ए त्ति० ? अणाहारए दु जे० ध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy