SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३०८ ५ १० १५ २५ पण्णवणासुत्ते अट्ठारसमे कार्यट्टिए [ सु. १३०११३०१. सुहुमपुढविक्काइए सुहुमआउक्काइए सुहुमते उक्काइए सुहुमवाउक्काइए सुहुमवणप्फइकाइए सुहुमणिगोदे वि जहणणेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्जं कालं, असंखेज्जाओ उस्सप्पिणि ओसप्पिणीओ कालओ, खेत्तओ असंखेना लोगा । १३०२. सुहुमे णं भंते ! अपज्जत्तए त्ति • पुच्छा ! गोयमा ! जहण्णेणं अंतमुत्तं, उक्कोण व अंतोमुहुत्तं । १३०३. पुढविक्काइय-आउक्वाइय- ते उक्काइय-वाउक्काइय-वणस्सइकाइयाण य एवं चैव । १३०४. पज्जत्तयाण वि एवं चेवं । १३०५. बादरे णं भंते ! बादरे ति कालतो केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्जं कालं, असंखेज्जाओ उसप्पिणि-ओसप्पिणीओ कालती, खेत्तओ अंगुलस्स असंखेज्जतिभागं । १३०६. बादरपुढविक्काइए णं भंते ! २ पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ । १३०७. एवं बादरआउक्काइए वि जाँव बादरवाउक्काइए वि । १३०८. बादरवणस्सइकाइए णं भंते ! २ पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्जं कालं जाव खेत्तओ अंगुलस्स असंखेज्जतिभागं । १३०९. पत्तेयसरीरबादरवणप्फइकाइए णं भंते ! • पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ । १३१०. णिगोए णं भंते ! णिगोए त्ति कालओ केवचिरं होइ ? गोयमा ! जहणेणं अंतोमुहुत्तं, उक्कोसेणं अनंतं कालं, अणंताओ उस्सप्पिणि-ओसप्पिणीओ कालओ, खेत्तओ अड्डाइज्जा पोग्गलपरियट्टा । १३११. बादरनिगोदे णं भंते ! बादर० पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ । १३१२. बादरतसकाइए णं भंते ! बादरतसकाइए त्ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुतं, उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासअभइयाई । १. व जहा ओहियाणं । १३०५. बा मु० ॥ २. जाव बादरतेउकाइए वि बादरखा मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy