SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २४६ पण्णवणासुत्ते पनरसमे इंदियपए पढमुद्देसे [सु. ९९९ - तं जहा-अणंतरोववन्नगा य परंपरोववन्नगा य । तत्थ णं जे ते अणंतरोववण्णगा ते णं ण याणंति ण पासंति आहारेति। तत्थ णं जे ते परंपरोववण्णगा ते दुविहा पण्णत्ता, तं जहा-पजत्तगा य अपज्जत्तगा य। तत्थ णं जे ते अपज्जत्तगा ते णं ण याणंति ण पासंति आहारेति। तत्थ णं जे ते पज्जत्तगा ते दुविहा पण्णत्ता, तं जहा-उवउत्ता य अणुवउत्ता य। तत्थ णं जे ते अणुवउत्ता ते णं ण याणति ण पासंति आहारेंति, तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति आहारेति । सेएणडेणं गोयमा ! एवं वुच्चति-अत्थेगइया ण जाणंति जाव अत्थेगइया०आहारेति। [सुत्तं ९९९. १२-१८ अद्दायाइदारसत्तगं] ९९९. [१] अदाए णं भंते ! पेहमाणे मणूसे किं अदायं १० पेहति ? अत्ताणं पेहेति ? पलिभागं पेहेति ? गोयमा ! नो अंदायं पेहेति णो १. से एतेण पु२ ॥ २. अत्रास्माभिः गोयमा! नो अदायं पेहेति इति सूत्रपाठः सर्वास्वपि प्राचीनार्वाचीनासु सूत्रप्रतिषु उपलभ्यत इति स एव मूले आइतोऽस्ति। किञ्च-श्रीमलयगिरिपादैः स्ववृत्तौ गोयमा ! अदायं पेहति इति नोपदविरहित एव पाठो व्याख्यातोऽस्ति, ततश्च तथाव्याख्यादर्शनात् सम्भाव्यते तत्पार्श्ववर्तिनीषु प्रतिषु एताहगेव पाठो भावी, अत एव तद्व्याख्यानवशवर्तिभिः श्रीसागरानन्दसूरिपादैः स्वसम्पादने गोयमा! अहायं पेहति इत्येवंरूपः नोपदविरहित एव सूत्रपाठः स्वीकृतोऽस्ति, तदनुकारिणा श्रीपुष्पभिक्षुमुनिवरेणापि नोपदविरहित एव पाठ आदतोऽस्ति। किञ्च प्राचीनार्वाचीनासु प्रज्ञापनासूत्रप्रतिषु धनपतबाबूमुद्रितावृत्तौ अभिधानराजेन्द्रे एतत्पाठोद्धृतौ च गोयमा ! नो अद्दायं पेहति इत्येवं नोपदसहित एव पाठो दृश्यते। श्रीमद्भिर्मलयगिरिचरणैस्तावदेवं व्याख्यातमस्ति-“भगवानाह-आदर्श तावत् प्रेक्षत एव, तस्य स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात्' (पत्र ३०५-१) इति । यद्यप्यत्र श्रीमलयगिरिभिरुपलब्धपाठानुसारेण नोपदविरहितसूत्रव्याख्यानं विहितमस्ति तथापि यदा प्राचीनासु प्राचीनतरासु सूत्रप्रतिषु नोपदविरहितः सूत्रपाठ एव न दृश्यते तदा एतद् विचाराई भवति, यत्-यः आदर्श-आदर्शमध्ये पश्यति तस्य आदर्शदर्शनक्रियया सह सम्बन्ध एव तावन्नास्ति, यत आदर्शदर्शनक्रिया किल दर्शकस्य आदर्शग्रहणे आदर्शान्तदर्शनात् प्रागेव जाताऽस्ति, तत आदर्शान्तदर्शनकाले आदर्शदर्शनक्रिया नौचितीमचतीति विचार्यमाणे गोयमा! नो अद्दार्य पेहति इत्युपलभ्यमान एव सूत्रपाठः साधीयस्तर इत्यस्माकमाभाति । अपि च प्रज्ञापनासूत्रगूर्जरभाषास्तबककर्तभ्यां श्रीजीवविजयगणि-श्रीधनविमलगणिभ्यामपि गोयमा ! नो अद्दाय पेहति इति पाठानुसारेणैव व्याख्यातमस्ति, तत्रापि श्रीजीवविजयगणिना त्वतिस्पष्टतयाऽर्थव्याख्यानं विहितमस्ति । तथाहि-“हे गौतम ! आरीसा प्रतें न देषे, जे भणी जेहबुं मांहें रूप देथे तेहवें रूपें आरीसो नथी ते माटें। पोतार्नु सरीर पण न देणे, जे भणी पोतानुं सरीर पोता पासें छे ते आरीसा मांहें किंहाथी हुई ? ते माटें । प्रतिभाग ते पोताना शरीरनुं प्रतिबिंब दे छ ।” श्रीधनविमलगणिविरचितस्तबकार्थस्त्वित्थम्-"गो० ! आरीसानइ नथी देषतो। सरीरने नथी देषतो। पलिभागं देहति पश्यति एतले प्रतिबिंब देषे छे”। यद्यप्यत्र नोशब्दपाठास्तित्व-नास्तित्वनिर्णयेऽनेकानि प्रमाणान्युद्धृतानि सन्ति तथाप्यत्रार्थे बहुश्रुतनिर्णय एव प्रमाणमिति ॥ ३. अद्दाति पे° ध० । अदाइंपे° पु३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy