________________
२३२
पण्णवणासुत्ते तेरसमे परिणामपए [सु. ९४३
[सुत्तं ९४३. मणुस्साणं परिणामा] ९४३. मणुस्सा गतिपरिणामेणं मणुयगतिया, इंदियपरिणामेणं पंचेंदिया अणिंदिया वि, कसायपरिणामेणं कोहकसाई वि जाव अकसाई वि, लेस्सापरिणामेणं
कण्हलेस्सा वि जाव अलेस्सा वि, जोगपरिणामेणं मणजोगी वि जाव अजोगी वि, ५ उवओगपरिणामेणं जहा णेरइया (सु. ९३८), णाणपरिणामेणं आभिणिबोहियणाणी
वि जाव केवलणाणी वि, अण्णाणपरिणामेणं तिण्णि वि अण्णाणा, दंसणपरिणामेणं तिन्नि वि ईसणा, चरित्तपरिणामेणं चरित्ती वि अचरित्ती वि चरित्ताचरित्ती वि, वेदपरिणामेणं इत्थिवेयगा वि पुरिसवेयगा वि नपुंसगवेयगा वि अवेयगा वि ।
[सुत्ताई ९४४-९४६. वाणमंतराईणं परिणामा] ९४४. वाणमंतरा गतिपरिणामेणं देवगइया जहा असुरकुमारा (सु. ९३९ [१])।
९४५. एवं जोतिसिया वि । णवरं लेस्सापरिणामेणं तेउलेस्सा।
९४६. वेमाणिया वि एवं चेव । णवरं लेस्सापरिणामेणं तेउलेस्सा वि पम्हलेस्सा वि सुक्कलेस्सा वि । से तं जीवपरिणामे ।
[सुत्ताई ९४७-९५७. अजीवपरिणामा] ९४७. अजीवपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दसविहे पण्णत्ते । तं जहा-बंधणपरिणामे १ गतिपरिणामे २ संठाणपरिणामे ३ भेदपरिणामे ४ वण्णपरिणामे ५ गंधपरिणामे ६ रसपरिणामे ७ फासपरिणामे ८ अगरुयलहुयपरिणामे ९ सद्दपरिणामे १०।
९४८. बंधणपरिणामे णं भंते ! कतिविहे पण्णत्ते गोयमा ! दुविहे पण्णत्ते । तं जहा-निबंधणपरिणामे य लुक्खबंधणपरिणामे य।
समणिद्धयाए बंधो ण होति, समलुक्खयाए वि ण होति । वेमायणिद्ध-लुक्खत्तणेण बंधो उ खंधाणं ॥ १९९॥ णिद्धस्स गिद्धेण दुयाहिएणं लुक्खस्स लुक्खेण दुयाहिएणं । णिद्धस्स लुक्खेण उवेइ बंधो जहण्णवज्जो विसमो समो वा ॥ २०॥
१. °स्सापरिणामिया। ९४६. वेमा जे० ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org