SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २३० पण्णवणासुत्ते तेरसमे परिणामपए [सु. ९३३ - ९३३. णाणपरिणामे णं भंते ! कतिविहे पण्णते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा-आभिणिबोहियनाणपरिणामे १ सुयणाणपरिणामे २ ओहिणाणपरिणामे ३ मणपज्जवणाणपरिणामे ४ केवलणाणपरिणामे ५। ९३४. अण्णाणपरिणामे णं भंते ! कतिविहे पण्णते १ गोयमा ! ५ तिविहे पण्णत्ते । तं जहा-मतिअण्णाणपरिणामे १ सुयअण्णाणपरिणामे २ विभंगणाणपरिणामे ३। ९३५. दंसणपरिणामे णं भंते ! कतिविहे पण्णते ? गोयमा ! तिविहे पण्णत्ते । तं जहा-सम्मइंसणपरिणामे १ मिच्छादसणपरिणामे २ सम्मामिच्छादंसणपरिणामे ३। ९३६. चरित्तपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते। तं जहा–सामाइयचरित्तपरिणामे १ छेदोवट्ठावणियचरित्तपरिणामे २ परिहारविसुद्धियचरित्तपरिणामे ३ सुहुमसंपरायचरित्तपरिणामे ४ अहक्खायचरित्तपरिणामे ५। .. ९३७. वेयपरिणामे णं भंते ! कतिविहे पण्णते ? गोयमा ! १५ तिविहे पण्णत्ते । तं जहा-इथिवेयपरिणामे १ पुरिसवेयपरिणामे २ णपुंसगवेयपरिणामे ३। [सुत्तं ९३८. नेरझ्याणं परिणामा] ९३८. णेरइया गतिपरिणामेणं णिरयगतिया, इंदियपरिणामणं पंचिंदिया, कसायपरिणामेणं कोहकसाई वि जाव लोभकसाई वि, लेस्सापरिणामेणं कण्हलेस्सा २० वि णीललेस्सा वि काउलेस्सा वि, जोगपरिणामणं मणजोगी वि वेइजोगी वि कायजोगी वि, उवओगपरिणामेणं सागारोवउत्ता वि अणागारोवउत्ता वि, णाणपरिणामेणं आभिणिबोहियणाणी वि सुयणाणी वि ओहिणाणी वि, अण्णाणपरिणामणं मतिअण्णाणी वि सुयअण्णाणी वि विभंगणाणी वि, दंसणपरिणामेणं सम्मद्दिट्ठी वि मिच्छद्दिट्ठी वि सम्मामिच्छट्ठिी वि, चरित्तपरिणामणं णो चरित्ती २५ णो चरित्ताचरित्ती अचरित्ती, वेदपरिणामेणं णो इत्थिवेयगा णो पुरिसवेयगा णपुंसगवेयगा। १. वतजोगी ध० जे० ॥ २. °णामेणं चक्खुदंसणी वि अचक्खुदसणी वि ओहिदंसणी वि, दिट्टिपरिणामेणं सम्मट्टिी पु२॥ Jain Education International For Private & Personal Use Only www. www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy