SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २२८ पण्णवणासुत्ते वारसमं सरीरपयं। [सु. ९२२ - जहा-बद्धलगा य मुक्केलगा य । तत्थ णं जे ते बद्धलगा ते णं संखेजा, समए समए अवहीरमाणा अवहीरमाणा संखेजेणं कालेणं अवहीरंति णो चेव णं अवहिया सिया। तत्थ णं जे ते मुक्केलगा ते णं जहा ओरालिया ओहिया (सु. ९१० [१])। [३] आहारगसरीरा जहा ओहिया (सु. ९१० [३])। [४] तेया-कम्मया जहा एतेसिं चेव ओरालिया। [सुत्तं ९२२. वाणमंतराणं बद्ध-मुक्कसरीरपरूवणा] ९२२. वाणमंतराणं जहा णेरड्याणं ओरालिया आहारगा य । वेउव्वियसरीरगा जहा णेरइयाणं, णवरं तासि णं सेढीणं विक्खंभसूई संखेजजोयणसय१० वग्गपलिभागो पयरस्स । मुक्केल्लया जहा ओहिया ओरालिया (सु. ९१० [१])। तेया-कम्मया जहा एएसिं चेव वेउब्विया। [सुत्तं ९२३. जोइसियाणं बद्ध-मुक्कसरीरपरूवणा] ९२३. जोतिसियाणं एवं चेव । णवरं तासि णं सेढीणं विक्खंभसूई बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स। १५ . [सुत्तं ९२४. वेमाणियाणं बद्ध-मुक्कसरीरपरूवणा] ९२४. वेमाणियाणं एवं चेव। णवरं तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणपमाणमेत्ताओ सेढीओ। सेसं तं चेव । ॥ पण्णवणाए भगवईए बारसमं सरीरपयं समत्तं ॥ १. 'या। आहारगसरीरा जहा असुरकुमाराणं। तेया मुद्रिते, अयं पाठभेदः केवलं पुरप्रतौ लेखकलिखित आसीत् किन्तु शोधकेन परावृत्त्य आहारगसरीरा जहा नेरइयाणं इति कृत्वा पुनः एतदुपरि “जहा असुरकुमाराणं" इति टिप्पणी लिखिता वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy