SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ८७५] भासगाभासगपरूवणाइ । ते णं अभासगा । तत्थ णं जे ते पज्जत्तगा ते णं भासगा । से एतेणद्वेणं गोयमा ! एवं चति जीवा भासगा वि अभासगा वि । ८६८. नेरइया णं भंते! किं भासगा अभासगा ? गोयमा ! नेरइया भासगा वि अभासगा वि । से केणद्वेणं भंते ! एवं वुच्चति नेरइया भासगा वि अभासगा वि ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा - पज्जत्तगा य अपज्जत्तगा ५ य, तत्थ णं जे ते अपज्ज्ञत्तगा ते णं अभासगा, तत्थ णं जे ते पज्जत्तगा ते णं भासगा, से एएणणं गोयमा ! एवं वुच्चइ णेरइया भासगा वि अभागा वि । ८६९. एवं एगिंदियवज्जाणं णिरंतरं भाणियव्वं । [ सुत्ताई ८७० - ८७६. सच्चाइ भासजायपरूवणं ] ८७०. कंति णं भंते ! भासज्जाता पण्णत्ता ? गोयमा ! चत्तारि १० भासज्जाता पण्णत्ता । तं जहा - सच्चमेगं भासज्जातं १ बितियं मोसं २ ततियं सच्चामोसं ३ चउत्थं असच्चामोस ४ । ८७१. जीवा णं भंते! किं सच्चं भासं भासंति ? मोसं भासं भासंति ? सच्चामोसं भासं भासंति ? असच्चामोसं भासं भासंति ? गोयमा ! जीवा सच्चं पि भासं भासंति, मोसं पि भासं भासंति, सच्चामोसं पि भासं भासंति, असच्चामोसं १५ पि भासं भाति । ८७२. रइया णं भंते! किं सच्चं भासं भासंति जाव किं असच्चामोसं भासं भाति ? गोयमा ! णेरइया णं सचं पि भासं भासंति जाव असच्चामोसं पि भासं भाति । ८७३. एवं असुरकुमारा जाव थणियकुमारा । ८७४. बेइंदिय-तेइंदिय - चउििदया य णो सच्चं णो मोसं णो सच्चामोसं भासं भासंति, असच्चामोसं भासं भासति । २१५ १. कतिविहे णं पु२ ॥ ८७५. पंचेंदियतिरिक्खजोणिया णं भंते! किं सच्चं भासं भासंति ? जाव (सु. ८७१ ) किं असच्चामोसं भासं भासंति ? गोयमा ! पंचेंदियतिरिक्खजोणिया णो सच्चं भासं भासंति, णो मोसं भासं भासंति, णो सच्चामोसं भासं भासंति, एगं असच्चामोसं भासं भासंति, णऽण्णत्थ सिक्खापुव्वगं उत्तरगुणलद्धिं वा पडुच्च सचं २५ Jain Education International For Private & Personal Use Only २० www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy