________________
७३७] नेरइयाईणं सण्णावियारो।
१८९ [सुत्ताई ७३२-७३३. तिरिक्खजोणियाणं सण्णावियारो]
७३२. तिरिक्खजोणिया णं भंते ! किं आहारसण्णोवउत्ता जाव परिग्गहसण्णोवउत्ता ? गोयमा ! ओसंण्णकारणं पडुच्च आहारसण्णोवउत्ता, संतइभावं पडुच्च आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि।
७३३. एतेसि णं भंते ! तिरिक्खजोणियाणं आहारसण्णोवउत्ताणं जाव ५ परिग्गहसण्णोवउत्ताण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा तिरिक्खजोणिया परिग्गहसण्णोवउत्ता, मेहुणसण्णोवउत्ता संखेज्जगुणा, भयसण्णोवउत्ता संखेज्जगुणा, आहारसण्णोवउत्ता संखेज्जगुणा।
[सुत्ताई ७३४-७३५. मणुस्साणं सण्णावियारो] ७३४. मणुस्सा णं भंते ! किं आहारसण्णोवउत्ता जाव परिग्गहसण्णोव- १० उत्ता? गोयमा ! ओसण्णकारणं पडुच्च मेहुणसण्णोवउत्ता, संततिभावं पडुच्च आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि।।
७३५. एतेसि णं भंते ! मणुस्साणं आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणूसा भयसण्णोवउत्ता, आहारसण्णोवउत्ता संखेजगुणा, १५ परिग्गहसण्णोवउत्ता संखेजगुणा, मेहुणसण्णोवउत्ता संखेजगुणा ।
[सुत्ताई ७३६-७३७. देवाणं सण्णावियारो ७३६. देवाणं भंते ! किं आहारसण्णोवउत्ता जाव परिग्गहसण्णोवउत्ता? गोयमा ! उस्सण्णकारणं पडुच्च परिग्गहसण्णोवउत्ता, संततिभावं पडुच्च आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि।
७३७. एतेसि णं भंते ! देवाणं आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा देवा आहारसण्णोवउत्ता, भयसण्णोवउत्ता संखेज्जगुणा, मेहुणसण्णोवउत्ता संखेजगुणा, परिग्गहसण्णोवउत्ता संखेज्जगुणा। '
॥ पण्णवणाए भगवईए अट्ठमं सण्णापयं समत्तं॥ । २५
२०
१-२. उस्सण्ण जे० ध०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrar
www.jainelibrary.org