SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ८८ पण्णवणासुत्ते तहए बहुवत्तध्वयपए [सु० २३७विसेसाहिया १०, वणस्सइकाइया अपजत्तगा अणंतगुणा ११, संकाइया अपज्जत्तगा विसेसाहिया १२, वणप्फतिकाइया पजत्तगा संखेनगुणा १३, सकाइया पजत्तगा विसेसाहिया १४, सकाइया विसेसाधिया १५ । २३७. एतेसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं सुहुमआउकाइयाणं ५ सुहुमतेउक्काइयाणं सुहुमवाउकाइयाणं सुहुमवणप्फइकाइयाणं सुहमणिओयाण य कतरे कतरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सुहुमतेउकाइया १, सुहुमपुढविकाइया विसेसाहिया २, सुहुमआउकाइया विसेसाहिया ३, सुहुमवाउकाइया विसेसाहिया ४, सुहुमनिगोदा असंखेजगुणा ५, सुहुमवणप्फइकाइया अणंतगुणा ६, सुहुमा विसेसाहिया ७ । २३८. एतेसि णं भंते ! सुहुमअपज्जत्तगाणं सुहुमपुढविकाइयापज्जत्तयाणं सुहुमआउकाइयापज्जत्तयाणं सुहुमतेउकाइयापज्जत्तयाणं सुहुमवाउकाइयापज्जत्तयाणं सुहुमवणप्फइकाइयापज्जत्तयाणं सुहमणिगोदापजत्तयाण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तया १, सुहुमपुढविकाइया अपज्जत्तया विसेसाहिया २, १५ सुहुमआउकाइया अपज्जत्तया विसेसाहिया ३, सुहुमवाउकाइया अपज्जत्तया विसेसाहिया ४, सुहुमनिगोदा अपज्जत्तगा असंखेजगुणा ५, सुहुमवणप्फतिकाइया अपज्जत्तगा अणंतगुणा ६, सुहुमा अपज्जत्तगा विसेसाहिया ७। २३९. एतेसि णं भंते ! सुहुमपजत्तगाणं सुहुमपुढविकाइयपज्जत्तगाणं सुहुमआउकाइयपज्जत्तगाणं सुहुमतेउकाइयपजत्तगाणं सुहुमवाउकाइयपजत्तगाणं २० सुहुमवणप्फइकाइयपज्जत्तगाणं सुहृमनिगोदपज्जत्तगाण य कतरे कतरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सुहुमतेउक्काइया पज्जत्तगा १, सुहुमपुढविकाइया पज्जत्तगा विसेसाहिया २, सुहुमआउकाइया पज्जत्तगा विसेसाहिया ३, सुहुमवाउकाइया पज्जत्तगा विसेसाहिया ४, सुहमणिओया १. अत्राल्पबहुत्वे सूत्रादर्शषु पञ्चदश पदानि वरीवृत्यन्ते, किञ्च श्रीमलयगिरिपादैः स्वटीकायां द्वादश पदान्येव निर्दिष्टानि दृश्यन्ते। तथाहि-"ततः पृथिव्यब्वायवः पर्याप्ताः क्रमेण विशेषाधिकाः ८।९।१०। ततो वनस्पतयोऽपर्याप्ता अनन्तगुणाः ११, पर्याप्ताः संख्येयगुणाः १२।" इति अस्मिन् व्याख्याने 'सकायिकाः अपर्याप्ताः १ सकायिकाः पर्याप्ताः २ सकायिकाः ३' इति पदत्रयविषयमल्पबहुत्वं नाबार्थे दृश्यते इति तद्विदो गीतार्था एवात्र प्रमाणम् । निखिलेष्वपि सूत्रादर्शेषु एतत् पदत्रयं समुपलभ्यत इत्यस्माभिरत्राल्पबहुत्वे आदृतमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy