SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते बिइए ठाणपए [सु. १७७यासंठाणसंठिता उक्किण्णंतरविउलगंभीरखात-परिहा पागार-ऽट्टालय-कवाड-तोरणपडिदुवारदेसभागा जंत-सयग्धि-मुसल-मुसंढिपरियरिया अउज्झा सदाता सदागुत्ता अडयालकोट्टगरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीस-सरसरत्तचंदणदद्दरदिण्णपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकततोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमलदामकलावा पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिया [ग्रन्थाग्रम् १०००] कालागरु-पवरकुंदुरुक्क-तुरुक्कधूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूता अच्छरगणसंघसविगिण्णा दिव्बतुडितसद्दसंपणदिता सव्वरयणामया अच्छा सण्हा लॅण्हा घट्ठा मट्ठा णीरया णिम्मला निप्पंका निकंकडच्छाया संप्पहा संस्सिरिया समरिया सउज्जोया पासातीता देरेसणिज्जा अभिरूवा पडिरूवा, एत्थ णं भवणवासीणं देवाणं पजत्ताऽपजत्ताणं ठाणा पण्णत्ता । उववाएणं लोगस्स असंखेज्जइभागे, समुग्घाएणं लोगस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। तत्थ णं बहवे भवणवासी देवा परिवसति । तं जहा असुरा १ नाग २ सुवाणा ३ विज्जू ४ अग्गी य ५ दीव ६ उदही य ७। दिसि ८ पवण ९ थणिय १० नामा दसहा एए भवणवासी ॥१३७॥ चूडामणिमउडरयण१-भूसणणागफडर-गरुल३-वइर४-पुण्णकलसविउप्फेस५-सीह६-हयवर७-गयअंक८-मगर९-वद्धमाण१०निज्जुत्तचित्तचिंधगता सुरूवा महिड्डीया महज्जुतीया महायसा महब्बला महाणुभांगा महासोक्खा हारविराइयवच्छा कडग-तुडियथंभियभुया अंगद-कुंडल-मट्ठगईंतलकण्णपीढधारी विचित्तहत्थाभरणा २० विचित्तमाला-मउलीमउडा कलाणगपवरवत्थपरिहिया कलाणगपवरमल्लाणुलेवणधरा भाँसुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं १. उक्किण्णंतरगंभीर इति हरिभद्रटीकायां पाठः ॥ २. °फलिहा इति मलयटीका ॥३. परियारिया जे०। परिवारिया इति पुरसं० मलयटीकायां च ॥ ४. जदा ध० ॥ ५. महल ध०॥ ६. सुगंधिवर ध० ॥ ७. संघसंधिगिद्धा दिव्व जे० । संघविगिण्णा इति पाठानुसारेण मलयटीका ॥ ८. लिट्ठा(लट्ठा) जे० ॥ ९. सप्पहा सस्सिरिया समिरिया सउज्जोता पासादीया दंसणिज्जा ध० म०प्र०॥ १०. सस्सिरिया इत्येतत् पदं पु२ प्रतौ नास्ति, नापि मलयटीकायां व्याख्यातम् ॥ ११. समरीईया पु२, एवमन्यत्रापि ॥ १२. दरिस पुर, एवमन्यत्रापि ॥ १३. भूसणणिउत्तणाग' इति मलयटीकायाम् ॥ १४. °सीह६-मगर७-गयंक८-अस्सवर९-वद्धमाण जे० म०॥ १५. भावा ध०॥ १६. महेसक्खा इति मलयटीकायाम् , महासोक्खा महासक्खा इति पाठभेदद्वयनिर्देशोऽपि तत्र॥ १७. गंडकण्णपीठधारी एतत्पाठानुसारिणी मलयटीका ॥१८. भासर ध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy