SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ નદિમૂત્રવિશેષ सोलस य गाहासोलसगा पं०,०-समए १ वेयालिए २ उवसापरिन्ना ३ इत्थीपरिण्णा ४ निरयविभत्ती ५ महावीरथुई ६ कुसीलपरिभासिए ७ वीरिए ८ धम्मे ९ समाही १० मग्गे ११ समोसरणे १२ आहातहिए १३ गंथे १४ जमईए १५ गाहासोलसमे सोलसगे १६ । (सभवायां सभ० ११, ५३ २५) तेयालीसं कम्मधिवागज्झयणा पं०। टीका-'कम्मविवागज्झयण' त्ति कर्मणः-पुण्यपापात्मकस्य विपाकः-फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि । एतानि च एकादशाङ्ग-द्वितीयाङ्गयोः सम्भाव्यन्त इति । (सभवायांग सभ० ४३, ५९८) विवाहपन्नत्तीए णं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प०। टीका-तथा व्याख्याप्रज्ञप्त्यां भगवत्यां चतुरशीतिः पदसहस्राणि 'पदाग्रेण' पदपरिमाणेन । इह च यत्रार्थोपलब्धिस्तत् पदम् । मतान्तरे तु अष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्विगुणत्वाञ्च शेषाङ्गानां व्याख्याप्रज्ञप्ति लक्ष अष्टाशीतिश्च सहस्राणि पदानां भवतीति । (सभवायांग सम० ८४, ५९०) સૂત્ર ૯૧ विवाहपन्नत्तीए एकासीति.महाजुम्मपया प० । (सभवायां सभ० ८१, ५ ८८) સૂત્ર ૯૨ एगूणवीसं णायज्झयणा पं० तं०उक्खित्तणाए १ संघाडे २ अंडे ३ कुम्मे ४ य सेलए ५। तुंबे ६ य रोहिणी ७ मल्ली ८ मागंदी ९ चंदिमा १० ति य ॥१॥ दावद्दवे ११ उदगणाते १२ मंडुक्को १३ तेतली १४ इ य । नंदिफले १५ अवरकंका १६ आइण्णे १७ सुसमा १८ इय ॥२॥ अवरे य पोंडरीए १९ णाए एगणवीसमे। (सभवायांग सम० १८, पत्र १) સૂત્ર ૯૩ સ્થાનાંગસૂત્રમાં દશ દશાસૂત્રો જણાવ્યાં છે, જેમાં સવાહિકામો આદિ અંગઆગમોનો પણ समावेश ४२वामा साच्यो छे, परंतु ये अंगमागभीनो से भथा यों. विवागदसाओर्नु नाम रे पण्हावागरणदसाओना पछी ले तेने पहले तेने कम्मविवागदसाओना नामथा सोपडेगुं भूयुं छे. तेभ । आयारदसाओतुं नाम अणुत्तरोववाइयदसाओ अने पण्हावागरणदसाओना क्यमा भूयुं छे. दस दसाओ पं०, तं०-कम्मविवागदसाओ १ उवासगदसाओ २ अंतगडदसाओ ३ अणुसरोववाइयदसाओ ४ आयारदसाओ ५ पण्हावागरणदसाओ ६ बंधदसाओ ७ दोगिद्धिदसाओ ८ दीहदसाओ ९ संखेवितदसाओ १० । मा. सं.४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy