SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ६०४] अणुगमदारं। २०३ ६००. ' से किं तं सुत्तालावगनिप्फण्णे ? २ - इदाणिं सुत्तालावयनिप्फण्णे निक्खेवे इच्छावेइ, से य पत्तलक्खणे वि ण णिक्खिप्पइ, कम्हा ? लाघवत्थ । ईतो अत्थि ततिये अणुओगद्दारे अणुगमे ति, तहिं णं णिक्खित्ते इहं णिक्खित्ते भवति, इहं वा णिक्खित्ते तहिं णिक्खित्ते भवति, तम्हा इहं ण णिक्खिप्पइ तहिं चे णिक्खिप्पिस्सइ । से तं निक्खेवे । [सुत्ताई ६०१-६०५. अणुगमदारं] ६०१. से किं तं अणुगमे १ २ दुविहे पण्णत्ते । तं जहा–सुत्ताणुगमे य निजृत्तिअणुगमे य । ६०२. से किं तं निजत्तिअणुगमे १ २ तिविहे पण्णत्ते। तं जहानिक्खेवनिजुत्तिअणुगमे उवघातनिजत्तिअणुगमे सुत्तप्फासियनिजुत्तिअणुगमे। १० ६०३. से किं तं निक्खेवनिजुत्तिअणुगमे ? २ अणुगए । ६०४. से किं तं उवघायनिजुत्तिअणुगमे १ २ इमाहिं दोहिं गाहाहिं अणुगंतव्वे । तं जहा उद्देसे १ निदेसे य २ निग्गमे ३ खेत ४ काल ५ पुरिसे य ६। कारण७ पञ्चय ८ लक्खण ९णये १० समोयारणा११ऽणुमए १२॥१३३॥ १५ किं १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ केहं १८ किञ्चिरं हवइ कालं १९। कइ २० संतर २१ मविरहितं २२ भवा२३ऽऽगरिस २४ फासण २५ निरुत्ती २६ ॥१३४ ॥ से तं उवघातनिज्जुत्तिअणुगमे । १. - एतचिह्नमध्यगतः पाठः सं० संवा० वी० नास्ति ॥ २. अओ अत्थि तइओ अणुओगदारो संवा० ॥ ३. अणुगमो सं० संवा०॥ ४. तहिं वा णि सं० संवा० जे०॥ ५. तत्थ णि सं० विना॥ ६.व णिक्खिप्पिहिइ संवा०। व णिक्खिप्पिहति वी०॥ ७. दोहिं दारगा जे० वी० । दोहिं मूलगा संवा०॥ ८. कहं संवा०॥ ९. कहिं संवा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy