SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ २०२ अणुओगहारेसु [सु० ५९६५९६. से किं तं जाणयसरीरभवियसरीरवइरिते दव्वसामाइए ? २ पत्तय-पोत्थयलिहियं । से तं जाणयसरीरभवियसरीरवइरिते दव्वसामाइए । से तं णोआगमतो दव्वसामाइए। से तं दव्वसामाइए। ५९७. से किं तं भावसामाइए ? २ दुविहे पण्णत्ते । तं०-आगमतो ५ य नोआगमतो य। ५९८. से किं तं आगमतो भावसामाइए ? २ भावसामाइयपयत्थाहिकारजाणए उवउत्ते। से तं आगमतो भावसामाइए। ५९९. से किं तं नोआगमतो भावसामाइए ? २ जस्स सामाणिओ अप्पा संजमे णियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥१२७॥ जो समो सव्वभूएसु तसेसुं थावरेसु य । तस्स सामाइयं होइ, ईइ केवलिभासियं ॥१२८॥ जह मम ण पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणइ न हणावे' य सममणती तेण सो समणो ॥१२९॥ णत्थि य से कोइ वेसो पिओ व सव्वेसु चेर्वं जीवेसु । एएण होइ समणो, एसो अन्नो वि पज्जाओ॥१३०॥ उरग-गिरि-जलण-सागरं नहतल-तरुगणसमो य जो होइ । भमर-मिर्ग-धरणि-जलरुह-रवि-पवणसमो ये सो समणो॥१३१॥ तो समणो जइ सुमणो, भावेण य जइ ण होइ पावमणो। सयणे य जणे य समो, समो य माणाऽवमाणेसु ॥१३२॥ से तं नोआगमतो भावसामाइए । से तं भावसामाइए। से तं सामाइए । से तं नामनिफेण्णे। १. एहिं त सं० ॥ २. भोति सं० ॥ ३. एयं के संवा० ॥ ४. सव्वसत्ताणं सं० संवा०॥ ५. वेती सम सं० ॥ ६. °व सत्तेसु सं० । व दब्वेसु संवा० ॥ ७. चूर्णिकृता उदग इति पाठः स्वीकृतोऽस्ति, नोपलब्धोऽयं कचिदादर्शे ॥ ८. जलय-सा खं०॥ ९. र-णभतलतरु जे० वी० । र-गण-तरु° चू०॥१०. मिय-ध संवा० । मित-ध° खं० ॥११. यतो स संवा० वी० सं०॥ १२. फण्णे णिक्खेवे सं० संवा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy