SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ १८६ अणुओगहारेसु [सु० ४९२सद्दणया अभिमुहणामगोत्तं संखं इच्छंति । से तं जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा। से तं नोआगमओ दव्वसंखा। - से तं दव्वसंखा। ४९२. [१] से किं तं ओवैमसंखा ? २ चउव्विहा पण्णत्ता। तं जहा-अस्थि संतयं संतएणं उवमिजइ १ अस्थि संतयं असंतएणं उवमिजइ ५ २ अत्थि असंतयं संतएणं उवमिन्जइ ३ अत्थि असंतयं असंतएणं उवमिन्जइ ४। [२] तत्थ संतयं संतएणं उवमिन्जइ जहा--संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडएहिं संतएहिं वच्छएहिं उवमिति, तं जहा पुरवरकवाडवच्छा फलिहभुया दुंदुभित्थणियघोसा । सिरिवच्छंकियवच्छा सव्वे वि जिणा चउव्वीसं ॥ ११९॥ [३] संतयं असंतएणं उवमिज्जइ जहा-संताई नेरइय-तिरिक्खजोणियमणूस-देवाणं आउयाइं असंतएहिं पलिओवम-सागरोवमेहिं उवमिजंति । [४] असंतयं संतएणं उवमिज्जति जहा परिजूरियपेरंतं चलंतवेंट पडंत निच्छीरं । पत्तं वसणप्पत्तं कालप्पत्तं भणइ गाहं ॥१२० ॥ जह तुब्भे तह अम्हे, तुम्हे वि य 'होहिहा जहा अम्हे । अप्पाहेति पतं पंडुयपत्तं किसलयाणं ॥१२१॥ णवि अत्थि णवि य होही उल्लावो किसल-पंडुपत्ताणं । उवमा खलु एस कया भवियजणविबोहणट्ठाए ॥१२२॥ [५] असंतयं असंतएण उवमिजति–जहा खरविसाणं तहा ससविसाणं । से तं ओमसंखा । २० १. - एतचिह्नान्तर्वत्ति निगमनवाक्यं मुद्रित एव वर्त्तते ॥ २. भोवम्मसंखा संवा० वी०॥ ३. कवाडेहिं सं० संवा० ॥ ४. वच्छेहिं सं० संवा०॥ ५. कवाडाभवच्छा सं०॥ ६. °वच्छा वंदामि जिणे चउब्वीसं संवा० वी० ॥ ७. °मणुस्स-दे सं० । मणुय-दे संवा०॥ ८. पजर(? रि)यापेरंतं सं०॥ ९. °प्पत्तं पवडयमाणं भणइ संवा० ॥ १०. जह अम्हे तह तुम्भे तुब्भे वि जे०॥ ११. तुज्झे सं० । तुम्हे संवा० वी०॥ १२. तुझे सं० । तुब्भे संवा० वी० ॥ १३. होहिया जहा जे० सं० विना ॥ १४. आलावो खं० ॥ १५. °तएहिं उव खं० जे० वा० ॥ १६. विसाणं, जहा ससविसाणं तहा खरविसाणं । से तं जे० सं०॥ १७, ओवम्मसंखा संवा० वी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy