SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४९१] ranमाणुओगदारे भावप्यमाणदारं । [५] तिहं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवत् भवति । से तं आगमओ दव्वसंखा । ४८४. से किं तं नोआगमतो दव्वसंखा ? २ तिविहा पं० । तं ० - जाणयसरीरदव्वसंखा भवियसरीरदव्वसंखा जाणगसरीरभवियसरीरवतिरित्ता दव्वसंखा । ४८५. से किं तं जाणगसरीरदव्वसंखा ? २ संखा ति पयत्थाहिकारजाणगस्स जं सरीरयं ववगय-चुय - चइत - चत्तदेहं जीवविप्पज़ढं जाव अहो ! णं इमेणं सरीरसमूसपणं संखा ति पयं आघवितं जाव उवदंसियं, जहा को दिट्टंतो ? अयं घयकुंभे आसि । से तं जाणगसरीरदव्वसंखा । ४८६. से किं तं भवियसरीरदव्वसंखा १ २ जे जीवे जोणीजम्मण- १० णिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं संखा ति पयं सेकाले सिक्खिस्सति, जहा को दिट्टंतो ? अयं घयकुंभे भविस्सति । से तं भवियसरीरदव्वसंखा । ४८७. से किं तं जाणयसरीरभवियसरी रखइरित्ता दव्वसंखा ? २ तिविहा पण्णत्ता । तं जहा - एगभविए बद्धाउए अभिमुहणामगोत्ते य । ४८८. एगभविए णं भंते ! एगभविए त्ति कालतो केवचिरं होति ? जहणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । ४८९. बद्धाउए णं भंते! बद्धाउए त्ति कालतो केवचिरं होति ? जहण्णणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडीतिभागं । ४९०. अभिमुहनामंगोत्ते णं भंते! अभिमुहनामँगोत्ते त्ति कालतो केवचिरं होति ? जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । ४९१. इयाणिं को णओ कं संखं इच्छति ? - तत्थ गम - संग्रह - ववहारा तिविहं संखं इच्छंति, तं जहा -एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तं जहा - बद्धाउयं च अभिमुहनामगोत्तं च । तिण्णि १. आसी सं० ॥ २-३. मगोदे सं० । मगोए संवा० ॥ Jain Education International १८५ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy