SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ १६४ अणुओगद्दारेसु [सु० ४००४००. अजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? गो० ! दुविहा पन्नत्ता। तं जहा-अरूविअजीवदव्वा य रूविअजीवदव्वा य । ४०१. अरूविअजीवदव्वा णं भंते ! कतिविहा पण्णता ? गो० ! दसविहा पण्णता। तं जहा-धम्मत्थिकाए धम्मत्थिकायस्स देसा धम्मत्थिकायस्स पदेसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसा अधम्मत्थिकायस्स पदेसा आगासस्थिकाए आगासत्थिकायस्स देसा आगासत्थिकायस्स पदेसा अद्धासमए। ४०२. रूविअजीवदव्वा णं भंते ! कतिविहा पन्नत्ता? गो० ! चउबिहा पण्णत्ता । तं जहा-खंधा खंधदेसा खंधप्पदेसा परमाणुपोग्गला। ४०३. ते णं भंते ! किं संखेज्जा असंखेजा अणता ? गोतमा ! नो संखेज्जा, नो असंखेजा, अणंता। सेकेणद्वेणं भंते! एवं वुचति-ते णं नो संखेजा, नो असंखेजा, अणंता ? गो० ! अणंता परमाणुपोग्गला अणंता दुपएसिया खंधा जाव अणंता अणंतपदेसिया खंधा, से एतेणं अद्वेणं गोतमा ! एवं वुचति-ते णं नो संखेजी, नो असंखेजा, अणंता । ४०४. जीवदवा णं भंते ! किं संखेजा असंखेज्जा अणंता ? गो० ! नो संखेजा, नो असंखेजा, अणंता। से केणटेणं भंते ! एवं वुच्चइ जीवदव्वा णं नो संखेजा नो असंखेजा अणंता ? गोतमा ! असंखेजा जेरइया, असंखेजा १. अत्रेदमवधेयं धीधनैः–मुद्रितक्रमानुसारी पाठः केवलं सं० आदर्श एव वर्त्तते, शेषप्रतिषु पुनः प्रथमं जीवसूत्रं तदनन्तरं च अजीवसूत्रं लिखितमास्ते। अपि च श्रीहरिभद्रसूरिभगवता श्रीमलधारिपादैश्च स्वस्ववृत्तौ सं. आदर्शवत् प्रथममजीवसूत्रं तदनन्तरं च जीवसूत्रं व्याख्यातमस्ति, किन्तु भगवता चूर्णिकृता शेषप्रतिगतपाठवद् जीवसूत्रव्याख्यानानन्तरमजीवसूत्रं विवृतमस्तीति। अपि च वी. आदर्श- “जीवदव्वा णमित्यादि जीवदव्वा गं नो संखेजा नो असंखेजा अणंता इत्येतदन्त आलापकः अजीवदव्वा णं भंते! इत्यादि ते णं णो संखेजा नो असंखेजा अणंता इत्यन्तालापकानन्तरं दृश्यः, वृत्तौ तथैव दर्शनात् ।" इति टिप्पण्यपि वर्त्तते ॥ २, ४. अरूवीअ° संवा० वी० विना ॥ ३. रुवीभ संवा० वी० विना ॥ ५. देसे धम्मत्थिकायस्स पदेसे, एवं अधम्मत्थिकाए ३ मागासस्थिकाए ३ अद्धा संवा० वी० ॥ ६. खंधा देसा पदेसा पर° खं० ।। ७. वुच्च जावइ अणंता संवा० ॥ ८. जाव दस पएसिया खंधा संखिजपए. असंखिज्जपए. अणंतपए संवा० वी०॥ ९. से तेणटेणं गो सं० संवा०॥ १०.जा जाव अणंता सं० संवा० ॥ ११. 'व्वा जाव अणंता संवा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy