SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ १६२ अणुओमहारेसु [सु० ३९२ठिती पण्णता ? गो० ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाइं। से तं सुहुमे अद्धापलिओवमे । से तं अद्धापलिओवमे। ३९२. से किं तं खेत्तपलिओवमे ? २ दुविहे पण्णत्ते । तं जहा-सुहुमे य वावहारिए य। ३९३. तत्थ णं जे से सुहुमे से ठप्पे । ३९४. तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं, जोयणं उड़े उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय० जाव भरिए वालग्गकोडीणं । ते णं वालग्गा णो अग्गी डहेज्जा, णो वातो हरेजा, जाव णो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स १० पल्लस्स आगासपदेसा तेहिं वालग्गेहिं अप्फुन्ना ततो णं समए २ गते एगमेगं आगासपएसं अवहाय जावतिएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ । से तं वावहारिए खेत्तपलिओवमे। एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ ११३॥ ३९५. एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं किं पयोयणं ? एएहिं० नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्जइ। से तं वावहारिए खेत्तपलिओवमे । ३९६. से किं तं सुहमे खेत्तपलिओवमे १ २ से जहाणामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं, जोयणं उर्दू उच्चत्तेणं, तं तिगुणं सविसेसं २० परिक्खेवणं; से णं पल्ले एगाहिय-बेहिय-तेहिय० जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचिते भरिए वालग्गकोडीणं। तत्थ णं एगमेगे वालग्गे असंखेजाई खंडाई कजइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजइभागमेत्ता सुहमस्स 1. सिया जाव णो पूइत्ताए संवा० वी० ॥ २. भेणं जाव भरिए वाल° सं० ॥ ३. °यणं उब्वेहेणं तं मुद्रिते॥ ४. जावइयेणं कालेणं से पल्ले नाव निट्टिए से तं वावहारिए [खेत्त० संवा०] जाव पण्णवणा कज्जइ। से तं वावहारिए खेत्त (सू० ३९५) संवा० वी० ॥ ५. सिया जाव असंखे संवा० वी० ॥ ६. °यामेणं जाव भरिए वाल° सं० ॥ ७. कीरति जाव सरीरोगा सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy