SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ૪૨ अणुओगद्दारे [सु० ३५० असंखेज्जइभागं; पज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । ३५०. [१] एवं बेइंदियाईणं पुच्छा भाणियव्वा - इंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं बारस जोयणाई; अपज्जत्तयाणं ५ जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं जं० अंगुलस्स संखेज्जइभागं, उक्कोसेण बारस जोयणाई | [२] तेइंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं तिण्णि गाउयाई; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं जहन्नेणं अंगुलस्स संखेज्जतिभागं, १० उक्कोसेणं तिण्णि गाउयाई । १५ [३] चउरिंशंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाइं; अपज्जत्तयाणं जहन्नेणं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं पुच्छा, जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं चत्तारि गाउयाई । ३५१. [१] पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । [२] जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचेंद्रियाणं एवं चेव । अपज्जत्तगसम्मुच्छिमजलयरपंचेंद्रियाणं पुच्छा, जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असं० । गो० ! १. एतद् द्वीन्द्रियादिविषयं समग्रमपि सूत्रं सं० प्रतौ लेखकप्रमादात् त्रुटितम् ॥ २. सम्मुच्छिमतिजोणियाणं एवं चैव । एवं गब्भवक्कंतियाण वि जलयराणं भोहियाण एवं चेव । सम्मुच्छिम • गष्भवतियाण विचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० छग्गाउयाणि । सम्मुच्छिमचउप्पताण पुच्छा, जह० अंगु० असं० उक्को० गाउयपुहुत्तं । गब्भवकंतियचउप्पयपुच्छा, गो० ! जह० अंगु० असं०, उक्को० छ गाउाणि । उरपरिसप्पथलयराणं पुच्छा, जह० अंगु० असं०, उक्को० जोयणसहस्सं । सम्मुच्छिमउर परिसप्पाणं पुच्छा, गो० ! जह अंगु० असं०, उक्को० जोयणपुहुन्तं । भुयपरिसप्पाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को ० गाउयपुहुत्तं । एवं गब्भवक्कतियाण वि। सम्मुच्छिमाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को ० धणुपुहुत्तं । खयराणं ओहियाण सम्मुच्छिमाणं गब्भवक्कतियाणं एतेसिं तिण्ड वि जह० अंगु० असं०, उक्को० धणुपुहुत्तं । [ ५ ]. एत्थं सं० । अस्मिन् पाठभेदे सूत्रमिदमारम्भे किञ्चित् खण्डितं वर्त्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy