SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ १४६ ३४९] उवक्कमाणुओगदारे खेत्तप्पमाणदारं। । धणूसयाई । तमाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं अडाइजाई धणूसयाई, उत्तरवेउब्विया जहण्णणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पंच धणुसयाई। [६] तमतमापुढविनेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता। तं जहा-भवधारणिज्जा य १ उत्तरवेउव्विया य २। ५ तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेन्जइभागं, उक्कोसेणं पंच धणूसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं। ३४८. [१] असुरकुमाराणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोतमा ! दुविहा पण्णत्ता। तं०-भवधारणिज्जा य १ उत्तरवेउव्विया य २। १० तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेजइभागं उक्कोसेणं जोयणसतसहस्सं। [२] एवं असुरकुमारगमेणं जाव थणितकुमाराणं ताव भाणियव्वं । ३४९. [१] पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता १ १५ गोयमा ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजति भाग। एवं सुहुमाणं ओहियाणं अपज्जत्तयाणं पजत्तयाणं बादराणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाणं च भाणियव्वं । एवं जाव बादरवाउक्काइयाणं अपज्जत्तयाणं पज्जत्तयाणं भाणियव्वं । [२] वणस्सइकाइयाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता १ २० गो० जहन्नेणं अंगुलस्स असंखेज्जइमागं, उक्कोसेणं सातिरेगं जोयणसहस्सं। सुहुमवणस्सइकाइयाणं ओहियाणं १ अपज्जत्तयाणं २ पजत्तगाणं ३ तिण्ह वि जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजतिभागं। बादरवणस्सतिकाइयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्स; अपजत्तयाणं जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स २५ १. एवं जाव थणितकुमाराणं। ३४९[१] पुढवि० सं० ॥ २. उक्कोसेण वि अंगु० असं०। एवं जाव वाउकातिय० । वणस्सतिकातियाणं पुच्छा, गो०! जह• अंगु० भसं०, उक्को० सातिरेगं जोयणसहस्सं। (अग्रे सूत्रं त्रुटितम्) सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy