SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ १२४ अणुओगहारेसु [सु० २६३[१०] निहोसमणसमाहाणसंभवो जो पसंतभावणं । ___ अविकारलक्खणो सो रसो पसंतो ति णायव्वो ॥८॥ पसंतो रसो जहा सब्भावनिव्विकारं उवसंत-पसंत-सोमदिट्ठीयं । ही! जह मुणिणो सोहति मुँहकमलं पीवरसिरीयं ॥ ८१॥ एए णव कव्वरसा बत्तीसादोसविहिसमुप्पण्णा । गाहाहिं मुणेयव्वा, हवंति सुद्धा व मीसा वा ॥ ८२॥ से तं नवनामे । २६३. से किं तं दसनामे १ २ दसविहे पण्णत्ते । तं जहा१० गोण्णे १ नोगोण्णे २ आयाणपदेणं ३ पडिपक्खपदेणं ४ पाहण्णयाए ५ अणादियसिद्धतेणं ६ नामेणं ७ अवयवेणं ८ संजोगेणं ९ पमाणेणं १० । __ २६४. से किं तं गोण्णे ? २ खंमतीति खमणो, तपतीति तपणो, जलतीति जलणो, पवतीति पवणो । से तं गोण्णे । २६५. से किं त नोगोण्णे १ २ अकुंतो सकुंतो, अमुग्गो समुग्गो, १५ अमुद्दो समुद्दो, अलालं पलालं, अकुलिया सकुलिया, नो पलं असतीति पलासो, अमातिवाहए मातिवाहए, अबीर्यवावए बीयवावए, नो इंदं गोवयतीति इंदगोवए। से तं नोगोण्णे। २६६. से किं तं आयाणपदेणं १ २ आवंती चातुरंगिजं असंखयं जण्णइज़ पुरिसइंजं एलइजं वीरियं धम्मो मग्गो समोसरणं आहत्तधिजं "गंथे जमईयं । से तं आयाणपदेणं । १. °समाधानसं सं० ॥२. वणिव्वितारं सं० ॥३. धी! सं०॥ ४. मुहमणुवमपीवर सं०॥ ५. °पयेणं संवा० वी० ॥ ६. पाधण्णताए सं० ॥ ७. संजोयेणं सं०॥ ८. खमह त्ति खमणो, तवइ त्ति तवणो, जलइ ति जलणो, पवइ त्ति पवणो संवा० वी०॥ ९. अमादिवाहए मादिवाहए जे. वा०॥ १०. यबाधए बीयबाधए सं०॥ ११. नो इंदगोवया इंदगोवए संवा० ॥ १२. सं० संवा० विनाऽन्यत्र-धम्मो मंगलं चूलिया चाउरंगिजं असंखयं भावंती आहन्न(?त्त)धिजं अद्दइज्जं से तं आयाण° खं० जे० वा.। चूर्णिकृल्लघुवृत्तिकृद्भयामिदमेव वाचनान्तरं स्वीकृतं सम्भाव्यते ॥ १३. एतदनन्तरं मुद्रिते उसुकारिज इति पदमधिकं वर्तते॥ ११. आहत्तविज सं०जे० । आहान(?त्त)हीयं संवा०॥१५. गंधो ज° सं० । गच्छो जवी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy