SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १२३ २६२] उवकमाणुओगदारे नवनामदारं । वेलणओ रसो जहा किं लोइयकरणीओ लंजणियतरं ति लज्जियाँ होमो । वॉरिजम्मि गुरुजणो परिवंदइ जं वहूपोत्तिं ॥ ७३॥ [७] असुइ-कुणव-दुईसणसंजोगभासगंधनिप्फण्णो । निव्वेयऽविहिंसालक्खणो रसो होइ बीभत्सो ॥ ७४॥ बीभत्सो रसो जहा असुइमलभरियनिज्झर सभावदुग्गंधि सव्वकालं पि । घण्णा उ सरीरकलिं बहुमलकलुसं विमुंचंति ॥ ७५ ॥ [८] रूव-वय-वेस-भासाविवरीयविलंबणासमुप्पन्नो । हासो मणप्पहासो पँकासलिंगो रसो होति ॥ ७६॥ हासो रसो जहा पासुत्तमसीमंडियपडिबुद्धं देयरं पलोयंती । ही! जंह थणभरकंपणपणमियमज्झा हसति सामा ॥७७॥ [९] पियविप्पंयोग-बंध-बह-वाहि-विणिवाय-संभमुप्पन्नो । __"सोचिय-विलविय-पव्वाय-रुन्नलिंगो रसो कैलुणो ॥७८॥ कलुणो रसो जहा पज्झातकिलामिययं बाहागयप्पुयच्छियं बहुसो। तस्स वियोगे पुतैय ! दुब्बलयं ते मुहं जायं ॥ ७९ ॥ १५ १. यकिरियामो खं० वा. जे०॥ २. जे. विनाऽन्यत्र-लजणयतरं ति खं०, चूर्णिकृता एतत्पाठभेदानुसारेण व्याख्यातमस्ति । लजणतरगं ति सं० संवा० वी०, श्रीहरिभद्रपादैरेतत्पाठानुसारेण व्याख्यातमस्ति ॥ ३. या मो त्ति। चू० संवा०॥ ४. वारेज मे गुरुजणं इति पाठानुसारेण चूर्णिः। न चासौ पाठ उपलब्धः क्वचिदादर्श इति ॥ ५. परियंदति सं० जे० वा०॥ ६. डे० सं० विनाऽन्यत्र-असुतिकुणिवदु संवा० वा. वी० । असुइकुणिमदु खं० सं० जे० ॥ ७. धण्णा ते सरीरकुडिं बहुमहलकिळेसमुज्झति सं० । धण्णा ति सरीरकली सुबहुमलकिलेस मुचंति जे० ॥ ८. पभास संवा० वी० । पगास सं०॥ ९. जहण-त्थणभरकंपणणमंतमझा सं०॥ १०.पोय-बंधवपभतिविणि सं० ।। ११. सोयित-वि० सं० । सोतिय-वि' वा० । सोइय-वि॰ संवा० ॥ १२. °य-वज्झात-ह° सं० । चूर्णिकृता वज्झाण पाठः स्वीकृतोऽस्ति, नोपलब्धोऽसौ क्वचित् ॥ १३. करुणो संवा० सं०॥ १४. पप्पुइच्छियं खं० । पप्पुगच्छिय वा० । पप्पुयच्छयं सं० वी० संवा० ॥ १५. पुत्तइ ! खं० । पुतग! संवा० वी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy