________________
१२०
५
१०
१५
अणुओगद्दारेसु
अक्खरसमं पयसमं तालसमं लयसमं गहसमं च । निस्ससिउस्ससियसमं संचारसमं सरा सत्त ॥ ५० ॥ निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥ ५१ ॥ समं अद्धसमं चैव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराइं चउत्थं नोवलब्भइ ॥ ५२ ॥
सक्या पायया चेर्वं भणिईओ होंति द्वैण्णि उ । सरमंडलम्मि गिज्जंते पसत्था इसिभासिया ॥ ५३ ॥
Jain Education International
[ सु० २६० -
[११] केसी गायति महुरं ? केसी गायति खरं च रुक्खं च १ । केसी गायति चउरं ? केसी य विलंबियं ? दुतं केसी ? विस्सरं पुण केरिसी ? ।। ५४ ॥ [पंचपदी ]
सीमा गायति महुरं, काली गायति खरं च रुक्खं च । गोरी गायति चउरं, काणा य विलंबियं, दुतं अंधा, विस्सरं पुण पिंगँला ॥ ५५ ॥ [पंचपदी ] सत्त स्सरा तैयो गामा मुच्छणा एक्कवीसतिं । ताणा एगूणपण्णासं सम्मत्तं सरमंडलं ॥ ५६ ॥
१. नास्तीयं गाथा जे० । स्थानाङ्गसूत्रे सप्तमस्थाने स्वरमण्डलेऽपि नास्ति, किञ्च जे० प्रतौ स्थानाङ्गे च स्वरमण्डलोपान्ते एतद्द्वाथापाठभेदरूपा ५५ गाथानन्तरं तंतिसमं तालसमं इति गाथा वर्त्तते (दृश्यतां टि० ६) तथापि अत्रान्तरेऽभयदेवपादैः अनुयोगद्वारटीकानाम्ना इयं गाथा व्याख्याताऽस्ति । जे० आदर्शेऽत्र गाथाक्रममेदोऽपि दृश्यते । तथाहि पुण्णं रसं ४८ समं असमं० ४९ सक्कया पायया० ५० उर-कंठ० ५१ निद्दोसं० ५२ केसी गायति० ५३ गोरी गायति ० ५४ तंतिसमं० ५५ सत्त स्सरा० ५६ ॥ २. सारमंतं खं० ॥ ३. व दुहा ( दुविहा सं०) भणितीभो भाहिता सं० स्था० ॥ ४. दोणि वि संवा० वी० ॥ ५. सं० मलवृत्तिं स्था० विनाऽन्यत्र - गोरी गायति महुरं सामा गायति खरं च रुक्खं च । काली (सामली वा० ) गायति चउरं खं० वा० जे० । गोरी गायइ महुरं काली गायइ खरं च रुक्खं च । सामा गायइ चउरं संवा० । चूर्णिकृता लघुवृत्तिकृता च वाचनान्तरयोरनयोरेकतरदङ्गीकृतमिति सम्भाव्यते । मलवृत्तौ स्थानाङ्गे च मूले आहत एव पाठः स्वीकृतोऽस्ति ॥ ६. एतद्द्वाथानन्तरं जे० प्रती स्थानाङ्गे च भक्खरसमं पयसमं० गा० ५० पाठभेदरूपातंतिसमं तालसमं पादसमं लयसम गहसमं च । नीससिऊससियसमं संचारसमं सरा सत्त ॥ इति गाथाऽत्र वर्त्तते । सं० आदर्श पुनरत्र स्थाने अक्खरसमं पयसमं० तथा तंतिसमं तालसमं० इति गाथायुगलमप्यत्रैव वर्त्तते ॥ ७. तो गामा मुच्छणा एगवीसई संवा० ॥
For Private & Personal Use Only
www.jainelibrary.org