SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ २६० ] rasमाणुओगदारे सतनामदारं । सुट्टुत्तरमायामा सा छैट्ठा नियमसो उ णायव्वा । अहउत्तरायता "कोडिमा य सा सत्तमी मुच्छा ॥ ४२ ॥ ? [१०] सैत्त स्सरा कतो संभवंति ? गीर्यैस्स का हवति जोणी ? | कतिसमया ऊसासा ? कति वा गीयँस्स आगारा १ ॥ ४३ ॥ सत्त सरा नाभीओ संभवंति, गीतं च रुन्नजोणीयं । पायसमा उस्सासा, तिण्णि य गीर्यस्स आगारा ४४ ॥ आदिमउ आरभंता, समुव्वहंता य मज्झगारम्मि । अवसणे य झवेंता, तिन्नि वि गीयरस आगारा ॥ ४५ ॥ छोसे अट्ठ गुणेतिणि य वित्ताणि 'दोणि भणितीओ । जो गाँही सो गाहिति सुसिक्खितो रंगमज्झम्मि ॥ ४६ ॥ भीयं द्वैयमुप्पिच्छं उत्तालं च कमसो मुणेयव्वं । काकस्सरमणुनाँस छ दोसा होंति गीर्यस्स ॥ ४७ ॥ पुण्णं रत्तं च अलंकियं च वत्तं तमविघुद्धं । महुरं समं सुललियं अट्ठ गुणा होंति "गीयस्स ॥ ४८ ॥ उर-कंठ-सिरैविसुद्धं च गिज्जते मउय-रिभियपदबैद्धं । समताल पडुर्वैखेवं सत्तस्सरसीभरं गीयं ॥ ४९ ॥ १. सुद्धतरमा सं० ॥ २. छट्ठी सव्वभो उ संवा० वी० संघ० ॥ ३. कोहिमा सं० ॥ ४. मी हवइ मुच्छासंवा० वी० ॥ ५. सत्त सरा कभी हवंति वा० । सत्त सरा कत्तो संभवंति जे० वी० संवा० हात्रु० ॥ ६. गेयस्स स्था० ॥ ७. गेयस्स सं० स्था० ॥ ८. भीओ हवं' वा० संवा० स्था० ॥ ९. रुहयजो वा० संवा० ॥ १०. गेयस्स सं० ॥ ११. उयाssर संवा० ॥ १२. 'साणे उज्झता वा० डे० मु० ॥ १३. न्निय गेयस्स खं० । ण्णि उ गेयस्स जे० सं० ॥ १४. दो य भ° सं० वी० । दो इ भ° संवा० ॥ १५. णाहिति सो जे० सं० ॥ १६. दुयं रहस्सं उ° स्था० हरिभद्रसूरिपादैः मलधारिभिवर्णिकृता च निर्दिष्टोऽयं पाठभेदः । दुयमुप्पित्थं संवा० ॥ १७. सं च होंति गेयस्स छद्दोसा सं० स्था० ॥ १८. अत्र सर्वासु प्रतिषु गेयस्स इति पाठो वर्त्तते, परं श्रीमलधारिभिः गीयरस इति पाठ आहतोऽस्ति, न ह्युपलब्धोऽसौ कस्मिंश्चिदप्यादर्शे । अपि च श्रीमभयदेवपादैः स्थानाङ्गे गेयस्स इत्येव पाठोऽङ्गीकृतोऽस्ति ॥ १९. व विग्घुटं सं० । व निग्घुटं संवा० ॥ २०. समं च ललियं चू० । समं सललियं सर्वासु प्रतिषु राज० वृत्तौ च । समसुकुमारं भ° स्था० चूर्णौ च पाठान्तरम् ॥ २९. गेयस्स सं० विना ॥ २२. सिरपसत्थं च वा० विना स्थानाङ्गे च ॥ २३. बद्धं । छद्दोसविप्यमुक्कं सत्तस्सर जे० ॥ २४. सं० वा० स्था० विनाऽन्यत्र -- पदुक्खेवं संवा० वी०, हरिभद्रपादैरयमेव पाठ आहतोऽस्ति । पयक्खेवं खं० ॥ २५. गेयं सर्वासु प्रतिषु । टीकाकृदभिप्रेतः पाठस्तु गीयं ॥ Jain Education International For Private & Personal Use Only ११९ १० १५ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy