SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ १९३] ranमाणुओगदारे कालाणुपुव्वीदारं । तीयाओ आणुपुब्बीओ एगसमयद्वितीयाओ अणाणुपुब्बीओ दुसमयद्वितीयाई अवत्तव्वयाइं । एवं दव्वाणुगमेणं ते चेव छव्वीसं भंगा भाणियव्वा, जाव से तं गम-ववहाराणं भंगोवदंसणया । १८९. से किं तं समोयारे १ २ णेगम - ववहाराणं आणुपुव्विदव्वाई कहिं समोयेरंति ? जाव तिणि वि साणे २ समोयरंति त्ति भाणियव्वं । से तं समोयारे । 1 १९०. से किं तं अणुगमे १ २ णवविहे पण्णत्ते । तं जहासंतपयपरूवणया १ जाव अप्पाबहुं चेव ९ ॥ १५ ॥ १९१. णेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि णत्थि १ नियमा तिणि वि अत्थि । १९२. णेगम - ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाई असंखेज्जाइं अताई १ तिणि विनो संखेज्जाई असंखेज्जाइं नो अणंताई । १९३. णेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागे होला ? ० पुच्छा, एगदव्वं पडुच लोगस्स संखेज्जतिभागे वा होजा जाव असंखेज्जेसु वा भागेसु होज्जा देसूणे वा लोए होज्जा, नाणादव्वाइं पडुच्च नियमा १५ १. यरंति ? किं भाणुपुव्विदव्वेहिं समोयरंति पुच्छा, आणुपुव्विदव्वेहिं समोयरंति नो भणाणुपुव्विदव्वेहिं समोयरंति नो भवक्तव्वगदव्वेहिं । एवं दोनि वि सहाणे सहाणे समोयरंति । से तं समोयारे संवा० वी० ॥ २. दृश्यतां गाथा अष्टमी पृ. ७९ ॥ ३. णियमा भत्थि, एवं दोनिवि । गम संवा० वी० ॥ ४. 'ताई ? नो संखेज्जाइं असंखेजाइं नो अणंताई । एवं दोनिवि । संवा० वी० ॥ ५. सं० संवा० विनाऽन्यत्र - होज्जा ? असंखेजइभागे वा होज्जा ? संखेज्जेसु वा भागेसु होजा ? असंखेज्जेसु घा भागेसु होजा ? एगदव्वं पहुच संखेज्जतिभागे वा होज्जा असंखेज्जतिभागे वा होज्जा संखेज्जेसु वा भागेसु होज्जा असंखेज्जेसु वा भागेसु होज्जा देसूणे वा खं० वा० । होज्जा ? असंखेज्जइ • संखेज्जेसु० भसंखेज्जेसु० सव्वलोए वा होज्जा ? एगं दब्वं पहुच संखेज्जइभागे वा होज्जा भसंखेज्जइभागे वा होज्जा संखेज्जेसु वा भागेसु होज्जा असंखेज्जेसु वा भागेसु होज्जा देसूणे वा जे० । होज्जा ? पुच्छा, एगं दव्वं पडुच संखेज्जइभागे वा होज्जा जाव पएसूणे वा लोए होज्जा संवा० वी० ॥ ६. जाव परसू वा लोए होज्जा वी० डे० संवा० । चूर्णिकृताऽऽतोऽयं पाठः । निर्दिष्टमिदं वाचनान्तरं वृत्तिद्धयामपि ॥ Jain Education International ९५ For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy