SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २७ अणुओगदारे [सु० १८३१८३. से किं तं गम-बवहाराणं अणोवणिहिया कालाणुपुल्वी ? २ पंचविहा पण्णत्ता। तं जहा–अट्ठपयपरूवणया १ भंगसमुक्त्तिणया २ भंगोवदंसणया ३ समोतारे ४ अणुगमे ५। १८४. से किं तं णेगम-ववहाराणं अट्ठपदपरूवणया ? २ तिसमय५ ट्ठिईए आणुपुव्वी जाव दससमयट्टिईए आणुपुब्बी संखेजसमयट्टिईए आणुपुन्वी असंखेजसमयहितीए आणुपुल्वी एगसमयहितीए अणाणुपुवी दुसमयट्टिईए अवत्तव्वए, तिसमयहितीयाओ आणुपुव्वीओ जाव संखेजसमयद्वितीयाओ आणुपुब्बीओ असंखेजसमयद्वितीयाओ आणुपुव्वीओ एगसमयद्वितीयाओ अणाणुपुबीओ दुसमयट्टिईयाइं अवत्तव्वयाइं। से तं गम-ववहाराणं अट्ठपयपरूवणया । १८५. एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणाए जाव भंगसमुक्तितणया केजति। १८६. से किं तं गम-ववहाराणं भंगसमुक्त्तिणया १ २ अत्थि आणुपुव्वी अस्थि अणाणुपुव्वी अस्थि अवत्तव्वए, एवं व्वाणुपुव्विगमेणं कालाणु पुवीए वि ते चेव छव्वीसं भंगा भाणियव्वा जाव से तं णेगम-ववहाराणं १५ भंगसमुक्कित्तणया। . १८७. एयाए णं णेगम-ववहाराणं जाव किं पओयणं १ एयाए णं णेगम० जाव भंगोवदंसणया कजति । १८८. से किं तं णेगम-ववहाराणं भंगोवदंसणया ? २ तिसमयद्वितीए आणुपुव्वी एगसमयद्वितीए अणाणुपुव्वी दुसमयद्वितीए अवत्तव्वए, तिसमयट्टि १० १. १८३. तत्थ णं जा सा णेगम-ववहाराणं अणोवणिहिया सा पंचविहा सं०। १८३. से किं तं गम-ववहाराणं तहेव पंचविहा जाव तिसमयट्ठिइए संवा० वी०॥ २. जाव असंखेन' सं० वा० संवा० ॥ ३. आणुपुव्वीमो एवं जहेव खेत्ताणुपुब्बी तहेव कालाणुपुवी मुणेयव्वा, णवरं कालेण अभिलावो जाव अणुगमे गवविहे पण्णत्ते । तंजहा-संतपयपरूवणया० गाहा । संतपयपरूवणया दवप्पमाणं च तहेव णेयव्वं । सं० । १९२ सूत्रावधिपाठस्थाने पाठभेदोऽयं ज्ञेयः ।। ४. °याए किं पभोयणं ? २ भंग संवा० । °याए किं पभोयणं ? एयाए गं गम-ववहाराणं अट्ठपयपरूवणयाए णेगम-ववहाराणं भंग° मु०॥ ५. किजति वा० । कीरइ संवा० वी० ॥ ६. गाणेयवा डे. शु०॥ ७. राणं भंगसमुक्कित्तणयाए किं पओयणं? २ भंगोवदंसणया कीरइ संवा० वी०॥ ८. जेगम-ववहाराणं भंगसमुक्त्तिणयाए णेगम-ववहाराणं भंगोव मु०॥ ९. चए, एत्थ वि सो चेव गमो । से तं भंगो संवा. वी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy