SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ७२ ] खंधस्स दव्व-भावनिक्खेवो । ६४. से किं तं मीदव्त्रखंधे ? २ अणेगविहे पण्णत्ते । तं जहा - सेणाए अग्गिमखंधे सेणाए मज्झिमखंधे सेणाए पच्छिमखंधे । से तं मीसैदव्वखंधे । ६५. अहवा जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे तिविहे पन्नत्ते । तं जहा - सिधे १ अकसिणखंधे २ अणेगदवियखंधे ३ । ६६. से किं तं कसिणखंधे ? २ से चेव हयक्खधे गयक्खंधे जाव उभखं । से तं कसिणखं । ६७ से किं तं अकसिणखंधे ! अणंतपदेसिए खंधे । से तं अकसिणखंधे | २ से चैव दुपएसियादी खंधे जाव ६८. से किं तं अणेगदवियखंधे ? २ तस्सेव देसे अवचिते तस्सेव १० देसे उवचिए । से तं अगदवियखंधे । से तं जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे । से तं नोआगमतो दव्वखंधे । से तं दव्वधे । 1 ६९. से किं तं भावखंधे ? २ दुविहे पण्णत्ते । तं जहा - आगमतो य १ नोआगमतो य २ । ७०. से किं तं आगमतो भावखंधे १ २ जाणए उवउत्ते । से तं १५ आगमतो भावखंधे । ७१ ७१. से किं तं नोआगमओ भावखंधे १ २ एएसिं चेव सामाइयमांइयाणं छण्हं अज्झयणाणं समुदयसमिइसमार्गमेणं निष्पन्ने आवस्सगसुंयक्खंधे भावखंधे त्ति लब्भइ । से तं नोआगमतो भावखंधे । से तं भावखंधे । २० ७२. तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेजा भवंति । तं जहा १. मीसए द° संवा० । मीसए खंधे ? सेणाए सं० ।। २. मीसए द° संवा० । मीसए दव्वधे । से तं तव्वइरित्तखंधे । सं० ॥ ३. चेव य ह° सं० ॥ ४. खंधे ? २ अणेगविहे पण्णत्ते । तं स छेत्र सं० ॥ ५. पदेसिए खंधे जाव अणं सं० वा० संघ० ॥ ६. तस्स चैव खं० जे० संवा० ॥ ७ व देसे उवचिते तस्सेव देसे अवचिते । से वा० चू० ॥ ८ तस्स चेत्र खं० जे० संवा० ॥ ९. खंधे ? २ खंधपयत्थजाणए वा० ॥ १०. मादीणं सं० वा० ॥ ११. मे आव खं० विना । हा०सम्मतोऽयं पाठः ॥ १२. 'सुयभाव' डे० वा० । ce आवश्यकश्रुतभावस्कन्ध इति लभ्यते " इति हारि० वृत्त्यनुसारेण तत्सम्मतोऽयं पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy