SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ लहुनंदी - अणुण्णानंदी । १. से किं तं अणुण्णा ? अणुण्णा छव्विहा पण्णत्ता, तं जहा - नामाणुण्णा १ ठवणाणुण्णा २ दव्वाणुण्णा ३ खेत्ताणुण्णा ४ कालाणुण्णा ५ भावाणुण्णा ६ । २. से किं तं नामाणुण्णा ? नामाणुण्णा जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा अणुण्ण त्तिणामं कीर । से त्तं णामाणुण्णा १ । ३. से किं तं ठेवणाणुण्णा ? ठवणाणुण्णा जं णं कट्ठकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा चित्तकम्मे वा गंधिमे वा वेढिमे वा पूरिमे वा संघातिमे वा अक्खे वा वराडए वा एगे वा अणेगे वा सब्भावट्ठवणाए वा असम्भाववणाए वा अणुण तिठवणा विज्जति । से त्तं ठवणाणुण्णा २ । ४. णाम-ठवणाणं को पतिविसेसो ? णामं आवकहियं, ठवणा इत्तिरिया १० वा होज्जा आवकहिया वा । ५. से किं तं दव्वाणुण्णा १ दव्वाणुण्णा दुविहा पण्णत्ता, तं जहाआगमतो य नोआगमतो य । ६. से किं तं आगमतो दव्वाणुण्णा ? आगमतो दव्वाणुण्णा जस्स णं अति पदं सिक्खियं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं १५ अणच्चक्खरं अव्वाइद्धक्खरं अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोडविष्पमुक्कं गुरुवायणोवगयं । से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहा, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वं " इति कट्टु | 66 णेगमस्स एगे अणुवउत्ते आगमतो एगा दव्वाणुण्णा, दोणि अणुवउत्ता आगमतो दोण्णि दव्वाणुण्णाओ, एवं जावतिया अणुवउत्ता तावतियाओ दव्वा - २० णुणाओं । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा दव्वाणुण्णा दव्वाणुण्णाओ वा सा एगा दव्वाणुण्णा । उज्जुसुअस्स एगे अणुवउत्ते आगमतो एगा दव्वाणुण्णा, पुहत्तं नेच्छइ । तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जति जाणए अणुवउत्ते ण भवति । से त्तं आगमतो दव्वाणुण्णा । १. अब्वाइ इति पाठान्तरं टीकायां निष्टङ्कितं व्याख्यातं च ॥ ४ Jain Education International For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy