SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ नंदिसुत्ते अंगपविठ्ठसुए पण्हावागरणाई। [सु० ९६णवमे अंगे, एंगे सुयक्खंधे, तिण्णि वग्गा, तिण्णि उद्देसणकाला, तिण्णि समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविजंति दसिज्जति णिदंसिज्जति ५ उवदंसिजंति । से एवंआया, एवंणाया, एवंविण्णाया एवं चरण-करणपरूवणा आघविजइ । से तं अणुत्तरोववाइयदसाओ ९। ९६. से किं तं पण्हावागरणाइं? पण्हावागरणेसु णं अठ्ठत्तरं पसिणसयं, अट्ठत्तरं अपसिणसयं, अद्रुत्तरं पसिणापसिणसँयं, अण्णे वि विविधा दिव्या विजातिसया नाग-सुवण्णेहि य सद्धिं दिवा संवाया आघविनंति । पण्हावागरणाणं परित्ता वायणा, संखेजा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगट्ठयाए दसमे अंगे, एगे सुयक्खंधे पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेन्जाइं पदसहस्साई पदग्गेणं, संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध१५ णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविनंति दंसिज्जति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवणा आघविजई । से तं पण्हावागरणाई १० । ९७. [१] से किं तं विवागसुतं ? विवागसुते णं सुकड-दुक्कडाणं कम्माणं फल-विवागा आघविजंति । तत्थ णं दस दुहविवागा, दस सुहविवागा। १. एगे सुयक्खंधे, दस अज्झयणा, तिण्णि वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पयसयसहस्साई पयग्गेणं पण्णत्ता, संखेजाणि अक्खराणि इति समवायाङ्गे । अत्राभयदेवपादाः- "इह अध्ययनसमूहो वर्गः, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्ति, एवमेव च नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेति, अनाभिप्रायो न ज्ञायत इति।" १२३-२ पत्रे ॥२. °वणया ल० ॥ ३. विज्जंति खं० सं० डे० ल• शु० ॥ ४. सयं, तं जहा-अंगुट्टपसिणाई बाहुपसिणाई अदागपसिणाई, अण्णे वि जे० डे० ल. मो० मु०॥ ५. वि विचित्ता दिव्वा सर्वासु सूत्रप्रतिषु। हारि० वृत्तौ एष एव पाठो व्याख्यातोऽस्ति । मलयगिरिपादाः पुनः चूर्णिकारमनुसृताः सन्ति ॥ ६. दिव्वा इति सं० शु० एव वर्तते ॥ ७. दिव्वा संधाणा संधणंति इति चूपा०; दिव्याः सन्ध्वानाः सन्ध्वनन्ति इत्यर्थः ॥ ८. संखेज्जाओ संगहणीओ इति जे. मो० नास्ति ॥ १. संखेजाओ पडिवत्तीओ खं० सं० ल. शु० समवायाङ्गे च नास्ति ॥ १०. विज्जति खं० सं०डे. ल. शु०॥११. विषागे भाषविजह जे. मो०म०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy