SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ नंदिसुत्ते अंगपविट्ठसुए अणुत्तरोववाइयदसाओ। य आघविजंति । अंतगडदंसासु णं परित्ता वायणा, संखेजा अणुयोगदारा, संखेजा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगठ्याए अट्ठमे अंगे, एंगे सुयक्खंधे, अट्ठ वग्गा, अट्ठ उद्देसणकाला, अट्ठ समुद्देसणकाला, संखेजाइ पयसहस्साइं पदग्गेणं, संखेजा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड- ५ णिबद्ध-णिकाइया जिणपण्णत्ता भावा आपविजंति पण्णविनंति परूविजंति दंसिज्जति णिदंसिर्जति उवदंसिर्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवेणा आघविजइ । से तं अंतगडदसाओ ८। ९५. से किं तं अणुत्तरोववाइयदसाओ १ अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाणं णगराई उजाणाई चेइयाइं व॑णसंडाइं समोसरणाइं रायाणो १० अम्मा-पियरोधम्मकहाओ धम्मायरिया इहलोर्ग-परलोगिया रिद्धिविसेसा भोगपरिचागा पव्वजाओ परियागा सुतपरिग्गहा तवोवहाणाइं पडिमाओ उवसग्गा संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाइं अणुत्तरोववाइयत्ते उववत्ती सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविजंति । अणुत्तरोववाइयदंसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेजा वेढा, संखेजा सिलोगा, संखेजाओ १५ णिज्जुत्तीओ, संखेन्जाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगट्टयाए १. दसाणं जे० सं०॥ २. संखेजाओ संगहणीओ इति जे० मो० मु० नास्ति ॥ ३. संखेजाओ पडिवत्तीओ इति खं० सं० ल. शु० नास्ति ॥ ४. एगे सुयक्खंधे, दस अज्झयणा, सत्त वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाई पदसत]सहस्साई पयग्गेणं इति समवायानसूत्रे पाठः । अत्राभयदेवीया टीका "नवरं 'दस अज्झयण' त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्यां तथैव व्याख्यातत्वात् । यह पठ्यते 'सत्त वग्ग' त्ति तत् प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथापठितत्वात् । तद्वृत्तिश्चेयम्--'अट्ठ वग्ग' त्ति अत्र वर्गः समूहः, स चान्तकृतानामध्यथनानां वा। सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते ततो भणितं 'अट्ठ उद्देसणकाला' इत्यादि । इह च दश उद्देशनकाला अभिधीयन्ते इति नास्याभिप्रायमवगच्छामः । तथा संख्यातानि पदशतसहस्राणि पदाणेति, तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति ।" १२१-२ पत्रे॥ ५. वणया खं० ल० ॥ ६. विज्जति खं० सं० डे० ल० शु० ॥ ७. वणसंडाइं इति मो० मु० एव वर्तते ॥ ८. धम्मायरिया धम्मकहाओ मो० मु० ॥ ९. लोइय-परलोइया जे० मो० मु०॥ १०. अणुत्तरोववत्ती सुशु० । अणुत्तरोववाय त्ति सुखं० सं० ॥ ११. दसाणं सं० जे० मो० ॥ १२. वाइणा ल० ॥ १३. संखेज्जाओ णिज्जुत्तीओ इति ल० नास्ति ॥ १४. संखेज्जाओ संगहणीओ इति जे० मो० नास्ति ॥ १५. संखेज्जाओ पडिवत्तीओ इति खं० सं० ल० शु० नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy