SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नंदसुत्ते अंगपविट्ठसुए आयारे सूयगडे य । [सु० ८७८७. से किं तं आयारे ? आयारे णं समणाणं णिग्गंथाणं आयार - गोयरविणय-वेणइय - सिक्खा-भासा - अभासा-चरण-करण - जाया - माया - वित्तीओ आघवजंति । से समासओ पंचविहे पण्णत्ते । तं जहा - णाणायारे १ दंसणायारे २ चरित्तायारे ३ तवायारे ४ वीरियायारे ५ । आयारे णं परित्ता वायणा, संखेज्जा ५ अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगट्टयाए पढमे अंगे, दो सुयक्खंधा, पणुवीसं अज्झयणा, पंचसीती उद्देसणकाला, पंचसीती समुद्देसणकाला, अट्ठारस पयसहस्साइं पदम्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा । सासत - कड - णिबद्ध - णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति १० परूविज्जंति दंसिजंतिः णिदंसिज्जंति उवदंसिज्र्ज्जति । से एवंआँया, एवंनाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं आयारे १ । 1 ८८. से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोयालोए सूइर्ज्जइ, जीवा सूइजंति, अजीवा सूइजंति, जीवाजीवा सूइजंति, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमय - परसमए सूइइ । सूयगडे णं १५ औंसीतस्स किरियावादिसयस्स, चउरौंसीईए अकिरियँवादीणं, सत्तट्ठीए अण्णाणियवादीणं, बत्तीसार वेणइयवादीणं, तिन्हं तेर्सेट्ठाणं पौवादुयसयाणं चूहं किच्चा ससमए ठाविज्जइ । सूयगडे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुतीओ, संखेज्जाओ पडिवत्तीओ। से णं ३४ १. वाइणा ल० ॥ २. चूर्णो संखेज्जाओ पडिवत्तीओ, संखेनाओ णिज्जुत्तीओ, इत्येवं व्यत्यासेन व्याख्यातमस्ति ॥ ३–४. सीइं ल० ॥ ५. स्सातिं शु० । स्साणि मो० मु० ॥ ६. चूर्णिकृता एवंआया इति पाठो न गृहीतो न च व्याख्यातोऽस्ति, किन्तु श्रीहरिभद्रसूरिणा श्रीमलयगिरिणा च एष पाठो गृहीतोऽस्ति, साम्प्रतं च प्राप्तासु सर्वास्वपि नन्दीसूत्रमूलप्रतिषु एष पाठो दृश्यते । समवायानसूत्रवृत्तावभयदेवसूरिभिः एवंभाया इति पाठो नन्दीसूत्रत्वेनाऽऽदृतो व्याख्यातश्चापि दृश्यते । तैरेव च तत्र स्पष्टं निर्दिष्टं यद्-असौ पाठो न समवायाङ्गसूत्रप्रतिषु वर्त्तत इति । एतच्चेदं सूचयति यत् — चूर्णिकारप्राप्तप्रतिभ्यो भिन्ना एव नन्दीसूत्रप्रतयो हरिभद्रादीनां समक्षमासन् तथाऽभयदेवसूरिप्राप्तासु समवायानसूत्रप्रतिषु एष पाठो नाऽऽसीत् । सम्प्रति प्राप्यमाणासु च समवायानसूत्रस्य कतिपयासु प्रतिषु दृश्यमान एष पाठोऽभयदेवसूरिनिक्षिप्त- व्याख्या तपाठानुरोधेनैवाऽऽयात इति सम्भाव्यते ॥ ७. 'वणया आ' खं० ल० ॥ ८. आचारे ल० ॥ ९. 'जति खं० सं० ल० ॥ १०. जंति डे० शु० ॥ ११. असीयस्स खं० सं० विना ॥ १२. रासीए खं० ॥ १३. 'यावा' सं० शु० मो० मु० ॥ १४. तेवट्ठाणं खं० सं० जे० डे० ल० । हारि० वृत्तौ समवायानसूत्रादिषु च तेसट्टाणं इति पाठो वर्तते ॥ १५. पासंडियसयाणं जे० डे० मो० मु० । श्रीमलयगिरिभिरयमेव पाठ आहतोऽस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy