SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ८६] नंदसुत्ते अंगपविट्ठयं । वरुणोववाए १७ गरुलोववाए १८ धरणोववाए १९ वेसमणोववाए २० देविंदोववाए २१ वेलंधरोववाए २२ उट्टाणसुयं २३ समुट्ठाणसुयं २४ नागपँरियावणियाओ २५ निरयावलियाओ २६ कैंप्पियाओ २७ कप्पवडिंसियाओ २८ पुप्फियाओ २९ पुप्फचूलियाओ ३० वहीदसाओ ३१ । ८५. एवमाइयाई चउरासीती पइण्णगसहस्साइं भर्गंवतो अरहँतो ५ सिरिउसहसामिस्स आइतित्थयरस्स, तहा संखेज्जाणि पइण्णगसहस्साणि मज्झिमगाणं जिणवराणं, चोइस पइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सिस्सा उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउव्विहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई, पत्तेयबुद्धा वि तत्तिया चेव । से तं कालियं । से त्तं आवस्सयवइरितं । से त्तं अनंगपविङ्कं १३ । 1 ८६. से किं तं अंगपविद्धं ? अंगपविद्धं दुवालसविहं पण्णत्तं । तं जहाआयारो १ सूयगडो २ ठाणं ३ समवाओ ४ वियहपण्णत्ती ५ णायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुतं ११ दिट्ठवाओ १२ । वेसमणे सक्के-देविंदे वेलंधरे यत्ति " इति ; २ श्रीविजयदानसूरिसम्पादितमुद्रितचूर्थ्यादर्शे [पत्र ९०-१] “ एवं वरुणे गरुले धरणे वेसमणे वेलंधरे सक्के-देविंदे यत्ति " इति; ३ अस्माभिरादृते शुद्धतमे जेसलमेरुसत्के तालपत्रीयप्राचीनतमचूर्ण्यादर्शे च "एवं गरुले धरणे वेसमणे सक्के-देविंदे वेलंधरे यत्ति" इति च । श्रीसागरानन्दसूरीयो बाचनाभेद आदर्शान्तरेषु प्राप्यते; श्रीदानसूरीयो वाचनाभेदस्तु नोपलभ्यते कस्मिंश्चिदप्यादर्शे इत्यतः सम्भाव्यते - श्रीमद्भिर्दानसूरिभिः मुद्रितसूत्रादर्श-चूर्ण्या दर्शान्तर -हारि०वृत्ति-पाक्षिकवृत्त्याद्यवलोकनेन पाठगलनसम्भावनया सूत्रनामप्रक्षेपः क्रमभेदश्चापि विहितोऽस्तीति ॥ १. वरुणोववाए इति पदं चूर्णिकृता श्रीमलयगिरिणा च न स्वीकृतम् ॥ २. 'परियाणियाओ चू० । पारियावणियाओ जे० । 'परियावलियाओ खं० मो० ल० ॥ ३. कप्पियाओ इति पदं चूर्णिकृता न स्वीकृतम् ॥ ४. वण्हीदसाओ इति नाम्नः प्राग् वण्हीयाओ इत्यधिकं नाम शु० पाक्षिकसूत्रे च । नेदं नाम चूर्ण-वृत्त्यादिषु व्याख्यातं निर्दिष्टं वाऽस्ति । तथा वहीदसाभो इत्येतदनन्तरं भसीविसभावणा दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयगनिसग्गाणं इत्येतान्यधिकानि कालिकश्रुतनामानि पाक्षिकसूत्रे उपलभ्यन्ते ॥ ५. यातिं सं० ॥ ६. भगवओ भरहओ सिरिउसहसामिस्स, मज्झिमगाणं जिणाणं संखेज्जाणि पइण्णगसहस्साणि, चोट्स सं० डे० । भगवओ अरहओ उसहस्स समणाणं, मज्झिमगाणं इत्यादि शु० । भगवओ उसहरिसि (सिरि) स्स समणस्स, मज्झिमाणं इत्यादि खं० ल० । त्रयाणामप्येषां पाठभेदानां मज्झिमगाणं० इत्याद्युत्तरांशेन समानत्वेऽपि नैकतरोऽपि सूत्रपाठो वृत्तिकृतोः सम्मतः । वृत्तिकृद्भयां तु मूले आहत एव पाठो व्याख्यातोऽस्ति । चूर्णिकृता पुनः सं० डे० पाठानुसारेण व्याख्यातमस्तीति सम्भाव्यते ॥ ७. 'हओ उसहस्स चू० ॥ ८. सीसा जे० डे० मो० ल० शु० ॥९. • सूतगडो खं० शु० । सूयगढं सं० ॥ १०. • विवाह खं० विना ॥ ३ Jain Education International ३३ For Private & Personal Use Only १० www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy