SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ 68] नंदसुते गमियागमियाइसुयाई । ७६. सव्वागासपदेसग्गं सब्वागासपदेसेहिं अनंतगुणियं पेलवग्गक्खरं णिप्फज्जइ । ७७. सैव्वजीवाणं पि य णं अक्खरस्स अणंतभागो णिचुग्घाडिओ, जैंति पुण सो वि आवरिज्जा तेण जीवो अंजीवत्तं पावेर्जा । सुवि मेहसमुद होति पभा चंद-सूराणं । सेतं सोदीयं सपज्जवसियं । से त्तं अणादीयं अपज्जवसितं ७/८/९ | १० | ७८. से किं तं गमियं ? गमियं दिट्टिवाओ । अगमियं कालियं सुंयं । से तं गमियं ११ । से तं अगमियं १२ । ७९. अहवा तं समासओ दुविहं पण्णत्तं । तं जहा - अंगविट्टं अंगँबाहिरं च । ८०. से किं तं 'अंगबाहिरं ? 'अंगबाहिरं दुविहं पण्णत्तं । तं जहा - आवस्सगं च आवस्सगवइरितं च । १० I ८१. से किं तं वस्सगं ? आवस्सगं छव्विहं पण्णत्तं । तं जहा - सामाइयं १ चउवीसत्थओ २ वंदयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६ । से त्तं आवस्सगं । १. पज्जवक्खरं जे० मो० मु० विआमलवृत्तौ २६८ पत्रे नन्दिसूत्रपाठोद्धरणे ॥ २. द्वादशारनय चक्रवृत्तौ इदं सूत्रमित्थं वर्त्तते – “सब्वजीवाणं पि य णं भक्खरस्स अणंततमो भागो णिच्चुग्घाडितभो । तं पिजदि भावरिज्जिज्ज तेण जीवा अजीवतं पावे । वि मेहसमुदये होइ पभा चंद-सूराणं ॥ १ ॥ " सु अत्रैव च नयचक्रप्रत्यन्तरे अणंतभागो इति जीवो अजीवतं इति च पाठभेदोऽप्युपलभ्यते ॥ ३. °डियओ सं० चू० ॥ ४. अत्र चूर्णिकृता चूर्णौ “जति पुण सो विवरिज्जेज्ज तेण जीवो अजीवयं पावे । सुट्टु वि मेहसमुदए होति पहा चंद-सूराणं ॥ १ ॥ " [कल्पभाष्ये गा. ७४ ] इति गाथैवोल्लिखिताऽस्ति; नयचक्रोद्धरणेऽपि पाठभेदेन गाथैव दृश्यते । अस्मत्संगृहीतसूत्रप्रतिषु ये विविधाः पाठभेदा वर्त्तन्ते, यच्च पाठस्य स्वरूपमीक्ष्यते, एतत्सर्वविचारणेन सम्भाव्यते यदत्र सूत्रे गाथैव भ्रष्टतां प्राप्ताऽस्ति । वृत्तिकृतोराचार्ययोः पुनरत्र किं गद्यं गाथा वा मान्यमस्ति ? इति न सम्यगवगम्यते, तथापि वृत्तिस्वरूपावलोकनेन गाथैव तेषां सम्मतेति सम्भाव्यते ॥ ५. सो वि वरिज्जेज्जा सं० शु० । सो वाssवरिज्जेज खं० ॥ ६. तेणं जे० मो० मु० ॥ ७. अजीवतं ल० ॥ ८. पावेज खं० ॥ ९. सादी सप सं० शु० । सभादि सप खं० ॥ ल० शु० नास्ति ॥ ५१ अहवा इति खं० सं० ल० शु० नास्ति ॥ १२. 'पविद्धं च अंग' जे० ॥ १३. अणंगपविद्धं च खं० सं० डे० ल० शु० ॥ १४-१५. अणंगपविट्टं खं० सं० डे० ल० शु० ॥ १६. वंदणं खं० सं० डे० ल० शु० ॥ १७. काभोसग्गो सं० ॥ १०. सुयं इति खं० सं० डे० Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy